SearchBrowseAboutContactDonate
Page Preview
Page 209
Loading...
Download File
Download File
Page Text
________________ [ 19.] पञ्चकल्प-भाष्ये एमेव माहमासे किसराए संखडीए का पुच्छा ? / विच्छिण्णे व कुलंमी बहुए दवमि का पुच्छा ? 1704 तम्हा तु गहणकाले मूलगुणे चेव उत्तरगुणे य / सोहेज्जा दव्वस्स तु ण मूलओ तस्स उप्पत्ती 1705 कीते पामिचे छज्जए य णिप्फत्तिओ य णिफण्णे / कज्जं णिप्फत्तिययं समाणिते होति णिफण्ण 1706 कंडितकीतादीया तंदुलमादी तु होज्ज समणट्ठा। णेप्फत्ती सा तु भवे आयट्ठा फासुणिप्फण्णं 1707 तं होति कप्पणिज्जं जं पुण समणठ्ठ होज्जणिप्फण्णं। तं तु ण कप्पति एत्थं च चोदा चोदए इणमो 1708 णिप्फत्तिओ य णिफण्णओ य गहणं तु होज्ज समणस्स / णिप्फत्तिओ असुद्धे कहं णु णिफण्णते सोही ? // 1709 // एवं गरेसियचे किं एगट्ठाणगं परिच्चत्तं ? / भण्णति अफासुदव्वे ण चेव गहणं तु साहूणं 1710 तो तेणं साहूणं किं कज्ज होइति तू विमपोण / अण्णंपि य एगकुलेण हु आगरोसव्वदव्याणं 1711 तिकडुयमादीयाणं सव्वदव्वाण संभवेगकुले। ताणि तु गवेसमाणे हाणी सच्चेव णाणादी 1712
SR No.004385
Book TitlePanchkappabhasam
Original Sutra AuthorN/A
AuthorLabhsagar
PublisherAgamoddharak Granthmala
Publication Year
Total Pages332
LanguageSanskrit
ClassificationBook_Devnagari & agam_panchakalpa_bhashya
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy