________________ [160] पञ्चकल्प-भाष्ये एसो जिणकप्पोखलु समासतो वण्णितो सविभवणं। दारं / एत्तो उ थेरकप्पं समासओ मे णिसामेहि 1436 तिविहम्मि संजमम्मि उ बोधव्वो होति थेरकप्पो तु। सामइय-छेदपरिहारिए य तिविहम्मि एयम्मि 1437 ठिय अट्ठिए व कप्पे सामाइयसंजमो मुणेयव्यो / छेदपरिहारिया पुण णियमा उ हवंति ठितकप्पे 1438 एतेसु थेरकप्पो जह जिणकप्पीण अग्गहो दोसु / गहणं चऽभिग्गहाणं पंचहिं दोहिं च ण तह इहं // बाले वुढे सेहे अगीतत्थे णाणदंसणप्पेही। दुब्बलसंघयणम्मि य गच्छपइण्णेसणा भणिता॥ जहसंभवं तु सेसा खेत्तादि विभासियव्व दारा तु। उरिं तु मासकप्पो वित्थरतो विभासते तेसिं। दारं / / 1441 // इति एस थेरकप्पो एत्तो वोच्छामि लिंगकप्पं तु। तहियं तु लिंगकप्पो इणमो जिणकप्पे भवती तु॥ रूढणहकक्खणिगिणो मुंडो दुविहोवही जहण्णो सिं। एसो उ लिंगकप्पो णिव्वाघातेण यवो // 1443 // रयहरणं मुहपोत्ती संखेवेणं तु दुविह.उवही तु / वाघातो विकितलिंगो अरिस पमेहे कडिपट्टो 1444