________________ [152] पञ्चकल्प-भाष्ये णवपुव्वि जहण्णणं उक्कोसेणं तु दस असंपुण्णा / चोद्दसपुव्वी तित्थं तेण तु जिणकप्प ण पवज्जे 1365 वइरोसभसंघयणादारं। सुत्तस्सत्थो तु होति परमत्थो संसारसभावो वा णाओ तो मुणितपरमत्थो 1366 दोहग्गह ततियादी पडिमाहिग्गहण भत्तपाणस्स / दोहिं तु उवरिमाहिं गेण्हते वत्थपाताई // 1367 // दव्वादभिग्गहा पुण रयणावलिमाविगा व बोधव्वा / एतेसु विदितभावा उर्वति जिणकप्पियाविहारं / दारं॥ परिणाम जोग सोही उवहिविवेगो य गणणिक्खेवोय। सेज्जासंथारविसोहणं च विगतीविवेगं च // 1369 // गणहरठवणं च तहा अणुसट्ठी चेव तह य सीसाणं। सामायारी य तहा वत्तव्वा होति जिणकप्पे // 1370 / / अणुपालिओ यदीहो परियाओ वायणा विमे दिण्णा अब्भुज्जयाण दोण्हं उमि कतरंणु? परिणामो। दारं।। सेहणिमित्तं जोगाण भावणा सा इमा तु पंचविहा। तव सत्त सुतेगत्ते बले य तह पंचमा होति // 1372 / / एतसिं तु विभासा उवरि भणिहिति मासकप्पम्मि / दारं सेसाई दाराई वोच्छामि समासतो इणमो // 1373 / /