________________ [130] पश्चकल्प-भाष्ये तत्थ वि य फासुभोती सुत्तत्थाई करेंति अच्छति। जणइत्तु सुतेकेकं अमूढलक्खासु इत्थीसु // 1168 // ते रज्जेसुं ठाविय पुणरवि गच्छंति गुरुसमीवं तु / आलोइयणिस्सल्ला कतपच्छित्ताण तो तेसिं // 1169 // संकप्पियाणि पुट्विं आयरियादीपदाणि गुरुणा तु। पच्छागताण ताण य तदिवसं चेव दिण्णाति 1170 परियायम्मि णिरुद्धे जं दिएणतगं तु जो ण सहहति। सुहसमुदितस्स जं वा कीरति तृ रायपुत्तस्स // 1171 // तत्थ वि भावेज्जेयं पत्तिकडाई तु तेहिं थेराणं / रायसुतदिक्खितेण य उम्भावण'पवयणे होति 1172 असहुस्स जं च कीरति अज्जसमुदस्स चेव गुरुणोतु। एयं असद्दहंते विराहणा दंमणे होति // 117 // तत्थवि भावेयव्वं जेणायत्तं कुलं तु तं रक्खे / अण्णस्स वि कायव्वं गिलाणगस्सेम उवदेसो 1174 इति एस समासेणं दंसणकप्पी उ आहितो एवं / दारं एत्तो तु णाणकप्पं वोच्छामि अहाणुपुञ्चीए // 1170 सुत्तुद्देसे वायण पडिपुच्छ परियट अणुपेहा। . आयरियउवज्झाया अह होति तु सुत्तकप्पविही / /