________________ दर्शनकल्पः [129] तत्थ वि सद्दियवयणं सदिया चेव णवरि जाणंति / सव्वेमंऽणुग्गहट्ठा इतरं थीबालवुड्ढादी // 1159 / / दिट्ठता सिणपल्लीणिवाणकरणेण होति कायव्वो। एगेण कतो अगडो वावि ससोवाण वितिएणं 1160 ततिएण तलागं तू तत्थऽगडे केयघडियमादीहिं। तीरति उवभोत्तुं जे बितियं दुपदाण अभिगम्म 1161 दुप्पदचउप्पदमादी सव्वेसि तलाग होति अभिगम्म। इय सव्वऽणुग्गहत्थं सुत्तं गहितं गणहरेहिं // 1162 // सव्वत्थ वेदसत्थं चरण करणे य एगवादणियं / विवरीयं समणाणं भावेंतो दंसणविराही // 1163 // तत्थ वि भावेयव्वं सो चिय अत्थो तु होति सव्वासिं। सामुद्दसेंधवादी जह लवणसहाव सव्वे वि / दारं // दसणपभावगाति अहवा णापां अहिज्जमाणं तु / अत्तट्ठपरट्ठा वा जहलंभे गेण्ह पणहाणी // 1165 // भिक्खु त्ति जं पदम्मी भणितं जं वावि तं णिमित्तेणं। गच्छंता कि सेवे? असदहंतो अणाराही। दारं 1966 पव्वज्ज अप्पपंचम रायसुतस्सा तु दाइगभएणं / राया उ समणुजाणति अंते पडिणीलो सो तेणं 1167