________________ 422 अभिधर्मदीपे [577. अनागम्याश्रये न्याम तद्भागीयोद्भवादिषु // यद्यनागम्यं नि:श्रितो नियाममवक्रामति, तस्यानागम्यमेव भाव्यते न तु प्रथमं ध्यानं किञ्चिदपि भाव्यते / यदा खल्वप्यनागम्यानिर्वेधभागीयान्युत्पादयति ....... ... [भाव] नया भाव्यते न तु प्रथमं ध्यानं दर्शनमार्गसादृश्यादित्याविष्कृतमेतदिति // [577] द्वितीयादिष्वनेनैव विधिनाभ्युह्य युक्तितः।। ___ अभिधर्मनयज्ञाने ज्ञेयाऽनागतभावना // द्वितीयादिषु खल्वधिध्यानेष्वनयैव प्रथमध्यानानागताभावनानीत्या तत्र युक्तिमनुसरता यथातन्त्रम ...." / ध्याणं (नं) कस्य किमालम्बनमित्यत इदमनुक्रम्यते। [578] सास्वादः स्वभवालम्बः शुभं ध्यानं समन्तदक / प्रारूप्याः कुशला मौला नाधोलोकावलम्बिनः // ' आस्वादनासंप्रयुक्तः स्वभूमिकं [भवमालम्बते] सास्रवं वस्त्वित्यर्थः / नाधरांभूमिमालम्बते वीतरागत्वान्नोत्तरां तृष्णा[VIII. B. 7. Fo1149 a]-परिच्छिन्नत्वात् / नानास्रवं कुशलत्वप्रसङ्गात् / कुशलं तु ध्यानं शुद्धकमनास्रवं वा सर्वालम्बनं यत्किञ्चिदस्ति संस्कृतमसंस्कृतं वा / मौलानां तु कुशलारूप्याणामधोभूमिकं च सास्रवं वस्तु नालम्बनम् / स्वभूम्योर्ध्वभूम्यालम्बनत्वात् / अनास्रवं [त्वालम्बनम् / सर्वा] न्वयज्ञानपक्षो न धर्मज्ञानपक्षो नाधोभूमिनिरोधः। सामन्तकानन्तर्यमार्गाणां त्वधराभूमिरालम्बनम् / / ] [एषाञ्च पु]नस्त्रिविधानां ध्यानारूप्याणाम् 1579] ध्यानारूप्यैः प्रहीयन्ते निर्मलैर्माण(न)स(सो) मलाः / अधोभूमेस्तु लभ्यन्ते सामन्तैरपि शुद्धकः // अनास्रवेनैव (ण)व ध्यानारूप्येण क्लेशाः प्रहीयन्ते न कुशलेन / कुत एव क्लिष्टेन ? वीतरागवन्नाधः प्रहीयन्ते तस्यैव तदप्रतिपक्षत्वात् , न स्वभूमी 1 Cf. सतृष्णाः स्वभवालम्बाः ध्यानं सद्विषयं शुभम् // न मौलाः कुशलारूप्याः सानवाधरगोचराः। AK. VIII. 20 cd. 21 ab. This folio is broken on the right. A part of about fifteen letters is lost in cach line. The restorations given in the square brackets are done with the help of Akb.