SearchBrowseAboutContactDonate
Page Preview
Page 552
Loading...
Download File
Download File
Page Text
________________ 514.] . सप्तमोऽध्यायः। प्रतिसंविदः खल्वपि [513] विवक्षितार्थसम्बन्धिनामसंमोहभेदिनी। आद्याऽन्या तदभिव्यङ्गया ज्ञेया ज्ञानविचारिणी // [514] तृतीया शब्दसंस्कारा ज्ञानसंमोहघातिनी। तुरीया तु प्रबन्धोक्तिर्ध्यानाद्युत्पादनोन्मुखी // ' तत्र द्वादशाङ्गप्रवचनसंगृहीतेषु२ वक्ष्य माना (णा)र्थसम्बन्धिषु विवक्षितेषु नामकायादिषु यदविवयं ज्ञानं सा धर्मप्रतिसंवित् / तदवद्योत्येषु पौरुषे. यापौरुषेयसम्बन्धेषु परार्थसंवृत्यर्थराशिषु यदविवयं ज्ञानं साऽर्थप्रतिसंवित् / नामकायादिवाचक एव वा छब्देष्वरूपद्रव्यलिङ्गसंख्यासाधनक्रियाकालपुरुषो. पग्रहसम्बन्धिनि यदविवत्त्यं ज्ञानं सा निरुक्तिप्रतिसंवित् / 3 धर्मार्थ निरुक्तिष ध्यानविमोक्षसमाधिसमापत्तिवशित्वसंप्रख्याने यदविवत्यं ज्ञानं सा ३प्रतिभान[प्रति] संवित् / 1 Cf. धर्मार्थयोनिरुक्तौ च प्रतिभाने च संविदः // तिम्रो नामार्थवाग्ज्ञातमविवयं यथाक्रमम / चतुर्थी युक्तमुक्ताभिलापमार्गवशित्वयोः // Ak. VII. 37 cd, 38. 2 सूत्रं गेयं व्याकरणं गाथोदानावदानकम् / ... इतिवृत्तकं निदानं वैपुल्यञ्च सजातकम् // - उपदेशाद्भुतौ धौ द्वादशाङ्गमिदं वचः / Aaa. p. 35. Cf. कथं अंगवसेन नव अंगानी ति ? सब्बमेव हि'दं 'सुत्तं गेय्यं वेय्याकरणं गाथा उदानं इतिवृत्तकं अब्भुतधम्मं वेदल्ल'ति नवङ्गप्पभेदं होति / Dhs A. I. 66. . 3 उत्तरोत्तरा प्रतिभा प्रतिभानमित्यपरे / Akb. VII. 406. 4 चतस्सो पटिसम्भिदा नाम अत्थादिषु पभेदगतानि चत्तारि आणानि / वुत्तं हेतं- "अत्थे आणं अत्थपटिसम्भिदा। धम्मे आणं धम्मपटिसम्भिदा। अत्थधम्मनिरुत्ताभिलापे आणं निरुत्तिपटिसम्भिदा। आणेसु आणं पटिभानपटिसम्भिदा"ति [Vbh. p. 293.] तत्थ अत्थो ति सङ्खपतो हेतुफलस्सेतं अधिवचनं / "पभेदतो पन यं किञ्चि पच्चयसम्भूतं, निब्बानं, भासितत्थो, विपाको, किरिया ति इमे पञ्च धम्मा अत्यो ति वेदितब्बा।''धम्मो ति सङ्खपतो पच्चयस्सेतं अधिवचनं ।""यो कोचि फलनिब्बत्तको हेतु, अरियमग्गो, भासितं, कुसलं, अकुसलं ति इमे पञ्च धम्मा धम्मो ति वेदितब्बा / अयमेव हि अत्थो अभिधम्मेदस्सितो। तत्थ धम्मनिरुत्ताभिलापे नाणं ति तस्मि अत्थे च धम्मे च या सभावनिरुत्ति"तस्सा धम्मनिरुत्तिसञ्जिताय मागधिकाय मूलभासाय पभेदगतं जाणं निरुत्तिपटिसम्भिदा।"ाणेसु आणं ति सब्बत्थ बाणमारम्मणं मत्वा पच्चवेक्खन्तस्स बाणारम्मणं आणं पटिभानपटिसम्भिदा ति अत्थौ / Vm. XIV. 21-25. See LVPAR. VII. p. 89. n. 3. 5The Kosakara gives some more details-आसां च किल प्रतिसंविदां गणितं
SR No.004384
Book TitleAbhidharmadipa with Vibhasaprabha Vrutti
Original Sutra AuthorN/A
AuthorP S Jaini
PublisherKashi Prasad Jayaswal Research Institute
Publication Year1977
Total Pages660
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy