________________ 353 438.] . षष्ठोऽध्यायः। * शैक्षस्य त्रिभिरक्षाद्याभ्यां संपूर्णतार्हतः // ' * शैक्षस्य खलु त्रिभिः कारणैः परिपूर्णता भवति / समापत्तीन्द्रियफलैः / तद्यथा दृष्टिप्राप्तस्य कामसाक्षिणः अन्यतरवैकल्यात्तु न परिपूर्णता स्यात्प्रागेव सर्ववैकल्यात् / तद्यथा कामावीतरागस्य श्रद्धाधिमुक्तस्यैवं तावच्छैक्षस्य / अशैक्षस्य द्वाभ्यामिन्द्रियसमापत्ति भ्याम् / तद्यथोभयभागविमुक्तस्य' असमयविमुक्तस्येति // अभिधर्मदीपे विभाषाप्रभायां वृत्तौ षष्ठस्याध्यायस्य तृतीयः पादः // होति , आसवानं खया अनासवं चेतोविमुत्ति पाविमुत्ति दिढेव धम्मे सयं अभिचा सच्छिकत्वा विहरति / एवं सो तेन अंगेन परिपूरकारी होति / "भिक्खु समन्तपासादिको च होति / सब्बाकारपरिपूरो चा ति / Ang. IV. p. 3. .1 Cf. समापत्तीन्द्रि यफलः पूर्णः शक्षोऽभिधीयते / अशैक्षपरिपूर्णत्वं द्वाभ्याम् AR. VI. 61 cd and 65 a. 2 कोऽयमुभयतो भागविमुक्तः ?..."यो निरोधसमापत्तिलाभी स उभयतो भागविमुक्तः / प्रज्ञासमाधिबलाभ्यां क्लेशविमोक्षावरणविमुक्तत्वात् / Akb. VI. 64 ab. ___Cf. कतमो च पुग्गलो उभतोभागविमुत्तो? इधेकच्चो पुग्गलो अढविमोक्खे कायेन फस्सित्वा विहरति, पआय चस्स दिस्वा आसवा परिक्खीणा होन्ति / अयं ... उभतोभागविमुत्तो। P. Panitatti, p. 14.-उभतोभागविमुत्तनिद्दे से 'पञ्चाय चस्स दिस्वा ति विपस्सनापाय सङ्घारगतानं, मग्गपञआय चत्तारि सच्चानि पस्सित्वा चत्तारोपि आसवा खीणा होन्ति / अयं "द्वीहि भागेहि द्वे वारे विमुत्तो ति उभतोभागविमुत्तो। तत्राय थेरवादो :-(1) तिपिटकचूळनागत्थेरो ताव आह-समापत्तिया विक्खम्भनविमोक्खेन, मग्गेन समुच्छेद वमोक्खेन विमुत्तो ति उभतोभागेहि द्वे वारे विमुत्तो ति / (2) तिपिटकमहाधम्मरक्खितत्थेरो नामनिस्सितको / सो ति वत्वा "अच्ची यथा वातवेगेन खित्ता अत्थं पलेति न उपेति संख्यं / एवं मुनी नामकाया विमुत्तो अत्थं पलेति न उपेति संख्यं // " तिं वत्वा, सुत्तं आहरित्वा नामकायतो च रूपकायतो च सुविमुत्तता उभतोभागविमुत्तोति आह / (3) तिपिटकचलाभयत्थेरो पनाह-समापत्तिया विक्खम्भनविमोक्खेन एकवारं विमुत्तो, मग्गेन समुच्छेदविमोक्खेन एकवारं विमुत्तो ति उभतोभागविमुत्तो। इमे पन तयोपि थेरा पण्डिता तिण्णम्पि वादे कारणं दिस्सतीति तिण्णम्पि वादं तन्ति कत्वा ठपिसु। सङ्घपतो पन अरूपसमापत्तिया रूपकायतो विमुत्तो, मग्गेन नामकायतो विमुत्तो ति उभतोभागेहि विमुत्तत्ता उभतोभागविमुत्तो। P. Paiviatti A. p. 30. Also cf. सर्वविमुक्तः कतमः / प्राप्तनिरोधसमापत्तिः सर्वविमुक्तः / Aam. p. 87. 23