SearchBrowseAboutContactDonate
Page Preview
Page 281
Loading...
Download File
Download File
Page Text
________________ [158. 122 अभिधर्मदीपे वाक्स्वभावम्, आहोस्वित्कायादन्यद्यथा मनस्कर्म मनसोन्यदित्येतदा[ह] / [Folios upto No. 90 lost]'. .. [अभिधर्मदीपे विभाषाप्रभायां वृत्तौ चतुर्याध्यायस्य प्रथमः पादः] 2 1. Folios following this, upto No. 90, are lost. V. supra, p. 115, n. 2. In these lost folios, Adv. might have discussed the following topics, which are dealt with in the corresponding Akb. IV.2-30. (1) कायविज्ञप्तिः (संस्थानं कायविज्ञप्तिः, न गतिः)। . (2) वाग्विज्ञप्तिः। (3) विज्ञप्त्यविज्ञप्त्याख्यकर्मणी। (4) कुशलाकुशलाव्याकृतकर्माणि / (6) त्रिविषः संवरः। (7) उपवासकः, उपवासस्थः, भिक्षुश्च / (8) अथैषां संवराणां केन कः समन्वागतः ? (9) कः कतमया विज्ञप्त्याऽविज्ञप्त्या वा कियन्तं कालं समन्वागतः ? (10) कोऽयमसंवरो नाम ? | (11) अर्थते संवराः कथं लभ्यन्ते ? (12) प्रातिमोक्षसंवरः समादीयमानः कियन्तं कालं समादातव्यः ? (13) असंवरस्य कः कालनियमः ? (14) अहोरात्रं गृह्यमाणः उपवासः कथं गृहीतव्यः ? (15) किमर्थ पुनरष्टांगान्युपादीयन्ते ? (16) किं खल्वयमुपवासकस्यैवोपवास आहोस्विदन्यस्यापि ? 2. A major portion of theIpada of this Adhyaya is lost.
SR No.004384
Book TitleAbhidharmadipa with Vibhasaprabha Vrutti
Original Sutra AuthorN/A
AuthorP S Jaini
PublisherKashi Prasad Jayaswal Research Institute
Publication Year1977
Total Pages660
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy