________________ 88 अभिधर्मदीपे [ 132. [132] क्लिष्टाणां कुशलानां च तदन्येषां त्रिधा मता। क्लिष्टाणां च स्कन्धानां त्रैयध्विकी प्राप्तिः / 'कुशलानां च तदन्येषां' तेभ्योऽनास्रवेभ्यस्तेभ्यश्चानुचितेभ्यः कुशलसास्रवेभ्योऽन्येषां कुशलसास्रवानां (णा) यध्विक्येव / निवृताव्याकृता ज्ञाननिर्माणमनसां तथा / यध्विकीति वर्तते // [133] निर्वाणस्यादितो लाभे नित्यस्यान्यस्य सर्वदा। निर्वाणस्य तत्प्रथमतो लाभे द्वैयध्विक्येव / अनागतवर्तमानालब्धस्यातीताऽपि / 'नित्यस्यान्यस्य सर्वदा।' प्रजा तवर्तमाना च अप्रतिसंख्यानिरोधस्यानागतवर्तमानैव नित्यम् / कदाचित्तु विधेष्यते // येन लब्धस्तस्य त्रैयविकीत्युक्तमेतत् / / व्याख्याते प्राप्त्यप्राप्ती // ' 1. Cf. सा किलैषा प्राप्तिः यविकानां त्रिविधा शुभादीनां शुभादिका। स्वधातुका तदाप्तानामनाप्तानां चतुर्विधा / त्रिधा न शैक्षाऽशक्षाणाममहेयानां द्विषा मता। मच्याकृताप्तिः सहजाऽभिज्ञानर्माणिकावृते / / निवृतस्य च रूपस्य कामे रूपस्य नाग्रजा। किमप्राप्तेरपि प्राप्तिवत्प्रकारभेदः ? न / अक्लिष्टाव्याकृताऽप्राप्तिः सातीताजातयोस्त्रिधा॥ कामाद्याप्तामलानां च मार्गस्थाप्राप्तिरिष्यते। पृथग्जनत्वं तत्प्राप्तिर्भूसंचाराद्विहीयते // Ak. II. 37-40. The Kosaksra discusses one more point:-किं पुनरप्राप्तिप्राप्त्योरपि प्राप्त्यप्राप्ती भवतः ? उभयोरप्युभयं भवतीत्याहुः। ननु चैवमनवस्थाप्रसंगः ? नानवस्थाप्रसंगः। परस्परसमन्वागमात् / "एवमुत्तरवृद्धिप्रसंगेनैताः प्राप्तयो विसर्यन्त्यः सर्वेषामतीतानागतानां क्लेशोपक्लेशक्षणानामुपपत्तिलाभिकानां च कुशलक्षणानां ""अनन्ता एकस्य प्राणिनःक्षणे क्षणे उपजायन्ते / इत्यनन्तद्रव्याः प्रतिसन्तानमात्मभावक्षणा। सत्स्वानां भवन्ति /