________________ अभिधर्मदीपे [100 'अपि'शब्दाच्छोत्रघ्राणजिह्वेन्द्रियर्वेदितव्यम् / यश्चक्षुरिन्द्रियेण सोऽवश्यं पञ्चभिः-उपेक्षाजीवि तमनोरूपेन्द्रियंश्चक्षुषा च // [100] स्त्रीन्द्रियान्वितोऽष्टामिः' तैश्च सप्तभिः स्त्रीन्द्रियेण (ण) च / 'आदि'ग्रहणात पुरुषेन्द्रियदौर्मण (न). स्यश्रद्धादीनां ग्रहणं वेदितव्यम्। तद्वानपि प्रत्येकमष्टाभिः-तश्च सप्तभिः पुरुषेन्द्रियेन (ण) चाष्टमेन। एभिश्च कायजीवितमनोभिश्चतसृभिर्वेदनाभिः; दौर्मण (न)स्येन्द्रियेण च / श्रद्धा दि[भि]स्तैश्च पञ्चभिरुपेक्षाजीवितमनोभिश्च / दुःखी युक्तस्तु सप्तभिः / . यो दुःखेन स सप्तभिः-कायजीतिमनोभिश्चतसृभिर्वेदनेन्द्रियैदौंमंण (न)स्यं हित्वा, तद्वीतरागस्य नास्तीति / एकादशभिरत्याभ्यां द्वाभ्यामन्त्याभ्यां युक्तोऽवश्यमेकादशभिः, प्रत्येकं सुखसौमनस्योपेक्षाजीवितमनःश्रद्धादिभि राजेन्द्रियेण च / एवमाज्ञातवदिन्द्रियेण तेन तैश्चेति / सप्त षड्भिस्तदाद्यवान् // प्रथमेन त्वनास्रवेण यः समन्वागतः सोऽवश्यं त्रयोदशभिर्मनोजीवितकायेन्द्रियश्चतसृभिर्वेदनाभिः श्रद्धादिभिस्तेन चेति / / . अथ सर्वबहुभिः कियद्भिः समन्वागताः' ? तदुच्यते- . [101] त्रिद्वीपनरकोत्पन्ना मिथ्यात्वनियता प्रापि। [बहुभिः] ह्येकानविंशत्या स्वल्पैरष्टाभिरन्विताः // [102] अन्तराभविकप्रेततिर्यश्रद्धानुसारिण[:] / ध्यधिकैर्दशभिर्युक्ता दशभिर्वा नवाधिकैः / / 1. Cf. स्त्रीन्द्रियादिमान् / Ak. II. 18d. 2. Cf. सौमनस्यी च दुःखी तु सप्तभिः | Ak. II. 18 cd. 3. Cf. अष्टाभिरेकादशभिस्त्वाजातेन्द्रियान्वितः / Ak. II. 19 ab. 4. Cf. आज्ञास्यामीन्द्रियोपेतस्त्रयोदशभिरन्वितः / Ab. II. 19 cd. 5. Cf. यः सर्वबहुभिरिन्द्रियैः समन्वागतः स कियद्भिः ? बहुभिर्युक्त एकानविंशत्याऽमलवजितः। द्विलिङ्ग आर्यराग्येकलिङ्गवचमलवजितैः // Ak. II. 21. The Adv. deals with this topic in detall.'