________________ ( xviii) 134 134 ] 134 134 134-5 135 135 135 135 135 177 प्रणिधिज्ञानेन 178 प्रतिसंविंद्भिः , 179 अभिज्ञाभिः , [लक्षणानुव्यञ्जनः 180 परिशुद्धिभिः / 181 बलैः , 182 वैशारद्यः 183 स्मृत्युपस्थानः . 184 अरक्ष्यः , 185 असंमोषधर्मतया , 186 वासनासमुद्घातेन , 187 महाकरुणया , 188 आवेणिकर्बुद्धधर्मः , 189 सर्वाकारज्ञतया , 190 विशिष्टं मागं लभमानः / 191 अव्याकृतवस्तूनि 192 बोधिसत्त्वस्य श्रोतापन्नताव्यवस्थानम् 193 ज्ञेयं षड्विधम् 194 उपायकौशल्यं चतुर्विधम् 195 अभूतपरिकल्पो दशविधः 196 निविकल्पतास्त्रिस्रः 197 इन्द्रियाण्युत्तापयितव्यानि बोधिसत्त्वेन 135 135-6 136 136 - 136 136 136-7 137-139 139 140 __[v] [सांकथ्यविनिश्चयो नाम पञ्चमः समुच्चयः] 141-56 198 सांकथ्यविनिश्चयः सप्तविधः / तत्रार्थविनिश्च: षडर्थानारभ्य तद्यथा A स्वभावार्थः Bहेत्वर्थः C फलार्थः D कर्थिः Eयोगार्थी 141-2 199 व्याख्याविनिश्चयः षड्विधः A परिज्ञेयवस्त्वादयः षडर्थाः . . B व्याख्यायाश्चतुर्दश मुखानि त व्याख्यासंग्रहमुखम् ii वस्तुसंग्रहमुखम् iii अङ्गोपाङ्गमुखम् iv उत्तरोत्तरनिरिमुखम् v प्रतिक्षेपमुखम् iv अक्षरपरिणाममुखम् vii नाशानाशमुखम् पुद्गलव्यवस्थानमुखम् ix प्रभेदव्यवस्थानमुखम् x नयमुखम् xi परिज्ञादिमुखम् xii बलाबलमुखम् xiii प्रत्याहारमुखम् xiv अभिनिर्हारमुखम् 42-7