SearchBrowseAboutContactDonate
Page Preview
Page 15
Loading...
Download File
Download File
Page Text
________________ 83 - 83-4 84. 86-7 87.8 88-9 89-90 90 ( xiv ) 87 मार्गभावना 88 एकादशक्धिो मार्गः 89 बोविपक्ष्या धर्माः i आलंबनतः ii स्वभावतः iii सहायतः iv भावनातः v भावना फलतः 90 स्मृत्युपस्थानानि 91 सम्यकप्रहाणानि 92 ऋद्धिपादाः 93 पञ्चेन्द्रियाणि 94 पञ्च बलानि 95 सप्त बोध्यङ्गानि 96 अष्टानामार्यमार्गाङ्गानामालम्बनम् 97 चतस्रः प्रतिपदः 98 चत्वारि धर्मपदानि 99 शमथः 100 विपश्यना 101 त्रीणोन्द्रियाणि 102 भावनानार्गः 103 निष्ठामार्गः 104 दौष्ठुल्यम् 105 वज्रोपमः समाधिः 106 निरन्तराश्रयपरिवत्तिः i चित्ताश्रयप्रवृत्तिः ii मार्गाश्रयप्रवृत्तिः iii दौष्ठुल्याश्रयप्रवृत्तिः 107 क्षयज्ञानम् 108 अनुत्पादज्ञानम् 109 दशाशैक्षा धर्माः 110 मार्गसत्यस्य चत्वार आकाराः 111 सत्येषु षोडशाकाराः ... 90 * 90-1 * 91 91-2 92-3 93 93 93-4 III 95-116 [धर्मविनिश्चयो नाम तृतीयः समुच्चयः] 112 द्वादशाङ्गो धर्मः 113 सूत्रम् [गेयम्] 95
SR No.004378
Book TitleAbhi Dharm Samucchaya Bhasyam
Original Sutra AuthorN/A
AuthorNathmal Tatia
PublisherK P Jayswal Research Institute
Publication Year1976
Total Pages188
LanguageHindi
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy