________________ 84] [ श्रीमदागमसुधासिन्धुः / चतुर्दशमो विभागः मलदासे मल्लसेणे मल्लरक्खिए, से तं गणनामे 23 / से किं तं जीवियहेउँ(नामे) ?, 2 अकरए उक्कुरुडए उझिए कजवए सुप्पए, से तं जीवियहे(नामे) 24 / से किं तं आभिप्पाइअनामे ?, अंबए निंबए बकुलए पलासए सिणए पिलूए करीरए, से तं श्राभिप्पाइअनामे 25 / से तं वसप्पमाणे 26 / से किं तं दवप्पमाणे ?, 2 छबिहे पराणत्ते, तंजहा-धम्मस्थिकाए जाव श्रद्धासमए, से तं दव्वप्पमाणे 27 / से किं तं भावप्पमाणे ?, 2 चउविहे पराणत्ते, तंजहा-सामासिए तद्धियए धाउए निरुत्तिए 28 / से किं तं सामासिए ?, 2 सत्त समासा भवंति, तंजहादंदे श्र बहुव्वीही, कम्मधारय दिग्गु / तप्पुरिस अव्वईभावे, एकसेसे अ सत्तमे // 11 // से किं तं ददे ?, 2 दन्ताश्च श्रोष्ठौ च दन्तोष्ट, स्तनौ च उदरं च स्तनोदरं, वस्त्रं च पात्रं च वस्त्रपात्रम्, अश्वाश्च महिषाश्च अश्वमहिषम, अहिश्च नकुलश्च अहिनकुलं, से तं दंदे समासे / से किं तं बहुव्वीहीसमासे ? 2 फुल्ला इमंमि गिरिमि कुडयकयंवा सो इमो गिरी फुल्लियकुडयकयंबो (अलंकिताई इमस्स नगरस्स दाराई कवाडाइं तोरणाइं तं इमं नगरं अलंकितदारकवाडतोरणं), से तं बहुब्बीहीसमासे / से किं तं कम्मधारए ?, 2 धवलो वसहो धवलवसहो, किराहो मियो किराहमियो, सेतो पडो सेतपडो, रत्तो पडो रत्तपडो, से तं कम्मधारए / से किं तं दिगुसमासे ?, 2 तिरािण कडगाणि तिकडगं, तिरिण महुराणि तिमहुरं, तिरिण गुणाणि तिगुणं, तिगिण पुराणि तिपुरं, तिरिण सराणि तिसरं, तिरािण पुक्खराणि तिपुक्खरं, तिगिण बिंदुआणि तिबिंदुओं, तिरिण पहाणि तिपहं, पंच नईयो पंचणयं, सत्त गया सत्तगयं, नव तुरंगा नवतुरंगं, दस मामा दसगाम, दस पुराणि दसपुरं, से तं दिगुसमासे / से किं तं तत्पुरिसे ?, 2 तित्थे कागो तित्थकागो, वणे हत्थी वणहत्थी, वणे वराहो वणवराहो,