________________ 70 ] [ श्रीमदागमसुधासिन्धुः / चतुर्दशमो विभागः से किं तं लोवेणं ?, 2 ते अत्र तेत्र पटो अत्र पटोत्र घटो अत्र घटोऽत्र, से तं लोवेणं 3 / से किं तं पगईए ?, 2 अन्नी एतौ पटू इमौ शाले एते माले इमे, से तं पगईए 4 / से किं तं विगारेणं ?, 2 दण्डस्य अग्रं दराडा सा भागता साऽऽगता दधि इदं दधीदं नदी इह नदीह मधु उदकं मधूदकं वधू ऊहः वधूहः, से तं विगारेणं 5 / से तं चउनामे 6 // सू० 124 // से किं तं पंचनामे ?, 2 पंचविहे पराणत्ते, तंजहा-नामिकं नैपातिकं आख्यातिकं औपसर्गिकं मित्रं च 1 / अश्व इति नामिकम्, खल्लिति नैपातिकम् धावतीत्याख्यातिकम्, परीत्यौपसर्गिकम्, संयत इति मिश्रम् 1 / से तं पंचनामे 3 // सू० 125 // से किं तं छराणामे ?, 2 छविहे पराणत्ते, तंजहा-उदइए उवसमिए खइए खोवसमिए पारिणामिए संनिवाइए 1 / से किं तं उदइए ?, 2 दुविहे पराणत्ते, तंजहा-उदइए अ उदयनिष्फराणे श्र। से किं तं उदइए ?, 2 अट्टराहं कम्मपयडीणं उदएणं, से तं उदइए 2 / से किं तं उदयनिष्फन्ने ?, 2 दुविहे पराणत्ते, तंजहा-जीवोदयनिष्फन्ने अ अजीवोदयनिप्फन्ने अ 3 / से किं तं जीवोदयनिष्फन्ने ? 2 अणेगविहे पण्णत्ते तंजहा-गोरइए तिरिक्खजोणिए मणुस्से देवे पुढविकाइए जाव तसकाइए कोहकसाई जाव लोहकसाई इत्थीवेदए पुरिसवेयए णपुंसगवेदए कराहलेसे जाव सुक्कलेसे मिच्छादिट्ठी 3 अविरए असराणी अण्णाणी पाहारए छउमत्थे सजोगी संसारत्थे असिद्धे, से तं जीवोदयनिष्फन्ने 4 / से कि तं अजीवोदयनिष्फन्ने ?, 2 अणेगविहे पराणत्ते, तंजहा-उरालियं वा सरीरं उरालिग्रसरीर-पयोगपरिणामियं वा दव्वं, वेउव्वियं वा सरीरं वेउब्बियसरीर-पयोगपरिणामियं वा दव्वं, एवं श्राहारगं सरीरं तेअगं सरीरं कम्मगसरीरं च भाणिवं, पयोगपरिणामिए वराणे गंधे रसे फासे, से तं अजीवोदयनिष्फरणे 5 / से तं उदयनिष्फराणे 6 / से तं