SearchBrowseAboutContactDonate
Page Preview
Page 65
Loading...
Download File
Download File
Page Text
________________ 56 ] [ श्रीमदागमसुधासिन्धुः / चतुर्दशमो विभागः नेयवाणि) 10 / गमववहाराणं आणुपुब्बीदव्वाइं लोगस्स कि संखेजइभागं फुसंति असंखिजइभागं फुसंति संखेज्जे भागे फुसंति जाव सव्वलोग्रं फुसंति ?, एगं दव्वं पडुच्च संखिजइभागं वा फुसंति असंखिजइभागं असंखिजइभागे असंखेज्जे वा भागे देसूणं वा लोग(संखेज्जे वा भागे असंखेज्जे वा भागे सबलो) फुसइ, णाणादव्वाइं पडुच्च णियमा सब्बलोयं फुसंति, अणाणुपुब्बीदव्वाइं अवत्तव्वगदव्वाइं च जहा खेत्तं नवरं फुसणा भाणियव्वा 11 / ोगमववहाराणं प्राणुपुब्बीदवाई कालो केवञ्चिरं होंति ?, पगं दव्वं पडुच्च जहन्नेणं एगं समयं उक्कोसेणं असंखिज्ज कालं, नाणादव्वाइं पडुच्च णियमा सव्वद्धा, एवं दोगिण वि, 12 / णेगमववहाराणं आणुपुब्बीदव्वाणमंतरं कालयो केवचिरं होड ?, तिराहपि एगं दव्वं पडुच्च जहरणेणं एक्कं समयं उक्कोसेणं असंखेज्जं कालं, नाणादब्वाई पडुच्च णत्थि अंतरं 13 / गमववहाराणं आणुपुब्बीदव्वाइं सेसदव्वाणं कइभागे होजा ?, तिरिणवि जहा दवाणुपुवीए 14 / णेगमववहाराणं प्राणुपुब्बीदव्वाइं कयरंमि भावे होजा ? णियमा साइपारिणामिए भावे होजा, एवं दोरिणवि 15 / एएसि णं भंते ! णेगमववहाराणं श्राणुपुवीदव्वाणं प्रणाणुपुब्बीदव्याणं अवत्तव्वगदव्वाण य दवट्ठयाए पएसट्टयाए दव्वट्ठपएसट्टयाए कयरे कयरेहितो अप्पा वा बहुश्रा वा तुल्ला वा विसेसाहिया वा ?, गोयमा ! सम्वत्थोवाइं णेगमववहाराणं अवत्तव्वगदव्वाइं दबट्टयाए अणाणुपुब्बीदव्वाइं दवट्टयाए विसेसाहियाइं ग्राणुपुब्बीदव्वाइं दवट्टयाए असंखेजगुणाई, पएसट्टयाए सब्बत्थोवाइं गोगमववहाराणं श्रणाणुपुवीदव्वाइं अपएसट्टयाए अवतव्वगदव्वाई पएसट्टयाए विसेसाहियाई श्राणुपुव्वीदव्वाई पएसट्टयाए असंखेजगुणाई, दबट्ठपएसट्ठयाए सव्वत्थोवाइं गमववहाराणं श्रवत्तव्वगदव्वाइं दबट्टयाए अणाणुपुवीदब्वाइं दबट्टयाए अपएसट्टयाए विसेसाहिबाई अवत्तव्वंगदव्वाई
SR No.004375
Book TitleAgam Sudha Sindhu Part 14
Original Sutra AuthorN/A
AuthorJinendravijay Gani
PublisherHarshpushpamrut Jain Granthmala
Publication Year1976
Total Pages154
LanguageSanskrit
ClassificationBook_Devnagari, agam_nandisutra, & agam_anuyogdwar
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy