________________ [ 37 श्रीमदनुयोगद्वार-सूत्रम् ] तं श्रागमो दवावस्मयं ?, 2 जस्स णं श्रावस्सएत्ति पदं सिक्खितं ठि जितं मितं परिजितं नामसमं घोससमं अहीणक्खरं अणचक्खरं अब्बाइक्खरं (अब्बाइर्द्ध) अक्खलिग्रं अमिलिग्रं अवच्चामेलियं पडिपुराणं पडिपुराणघोसं कंठोट्ठविप्पमुक्कं गुरुवायणोवगयं, से णं तत्थ वायणाए पुच्छणाए परिघट्टणाए धम्मकहाए नो अणुप्पेहाए, कम्हा ?, अणुवोगो दव्व मितिकटु // सू० 13 // नेगमस्स णं एगो अणुवउत्तो पागमयो एगं दव्वावस्सयं, दोगिण अणुवउत्ता अागमयो दोरिण दवावस्सयाई, तिरिण अणुवउत्ता अागमयो तिरिण दवावस्सयाई, एवं जावइया अणुवउत्ता अागमयो तावइयाई दवावस्सयाई, एवमेव ववहारस्सवि, संगहस्स णं एगो वा अणेगा वा अणुवउत्तो वा अणुवउत्ता वा पागमत्रो दव्यावस्सयं दवावस्सयाणि वा, से एगे दवावस्सए, उज्जुसुअस्स एगो अणुवउत्तो पागमतो एगं दव्यावस्सयं, पुहुत्तं नेच्छइ, तिराहं सद्दनयाणं जाणए अणुवउत्ते अवत्थु, कम्हा ?, जइ जाणए अणुवउत्ते न भवति, जइ अणुवउत्ते जाणए ण भवति, तम्हा णत्थि श्रागमयो दवावस्सयं / से तं अागमयो दव्यावस्तयं // सू० 14 ॥से किं तं नोयागमयो दव्वावस्सयं ?, 2 तिविहं पराणत्तं, तंजहा-जाणयसरीरदव्वावस्मयं भविसरीर-दव्वावस्सयं जाणयसरीर-भवियसरीरवतिरित्तं दवावस्सय॥ मू० 15 // से किं तं जाणयसरीरदव्वावस्सयं ?, 2 श्रावस्सएत्ति पयत्थाहिगारजाणयस्स जं सरीरयं ववगयचुतचावितचत्तदेहं जीवविप्पजढं सिज्जागयं वा संथारगयं वा निसीहियागयं वा सिद्धसिलातलगयं वा पासित्ता णं कोई भणेजा-ग्रहो ! णं इमेणं सरीरसमुस्सएणं जिणदिट्टेणं भावेणं श्रावस्सएत्तिपयं बाघवियं पराणवियं परूवियं दंसियं निदंसियं उवदंसियं, जहा को दिट्ठतो ? अयं महुकुभे अासी अयं घयकुंभे श्रासी, सेतं जाणयसरीरदव्वावस्सयं // सू० 16 // से किं तं भविसरीरदव्वा