________________ [ श्रीमदागमसुधासिन्धुः / चतुर्दशमो विभागा - // सू० 23 // से किं तं अणक्खरसुयं ?, अणक्खरसुयं अणेगविहं पन्नतं, तं जहा-उससियं नीससियं निच्छूढं खासियं च छीअं च। निस्सिंधिश्रमणुसारं श्रणक्खरं छेलिपाइग्रं // 1 // से तं श्रणक्खरसुयं // सू० 24 // से कि तं सन्निसुयं ? सनिसुयं तिविहं पन्नत्तं, तं जहा-कालियोदएसेणं हेऊवएसेणं दिट्ठिवाग्रोवएसेणं १।से कि तं कालियोवएसेणं ? कालिग्रोवएसेणं जस्स णं यत्यि ईहा अबोहो मग्गणा गवसणा चिंता विमंसा, से णं सनीति लन्मइ, जस्स णं नत्थि ईहा अबोहो मग्गणा गवसणा चिंता विमंसा से णं श्रसन्नीति लभइ, से तं कालियोवएसेणं 2 / से किं तं हेऊवएसेणं ? हेऊवएसणं जस्म णं अस्थि अभिसंधारण पुविधा करणसत्ती से णं सन्नीति लब्भइ, जस्स णं नस्थि लभिसंधारणपुविधा करणसत्ती से णं असन्नीति लब्भइ, से तं हेऊवएसेणं 3 / से किं तं दिठिवाओवएसेणं ? दिट्टिवायोवएसेणं सन्निसुयस्स खयोवसमेणं सन्नी लगभइ, असन्निसुयस्स खोवसमेणं श्रसन्नी लभइ से तं दिट्ठिवाओवएसेणं 4 / से तं सुनिसुयं / से तं श्रमन्निसुयं 5 // सू० 25 // - से कि तं सम्मसुयं ? सम्मसुयं जं इमं अरहंतेहिं भगवंतेहिं उप्पन्ननाणदंसणधरेहिं तेलुक-निरिक्खित्र(चहित)महियाइएहिं तीयपडु(चु)प्पन्न मणागयजाणएहिं सव्वन्नूहिं सबदरिसोहिं पणीयं दुवालसंग गणिपिडगं, तं जहा-पायारो 1 सूयगडो 2 ठाणं 3 सम्बायो 4 विवाहपन्नत्ति 5 नायाधम्मकहाश्रो, 6 उवासगदसायो 7 अंतगडदसाया 8 अणुत्तरोववाईयदसायो 1 पराहागरणाई 10 विवागसुयं 11 दिट्टिवायो 12, / इच्चेअं दुवालसंगं गणपिडगं चोदसपुब्बिस्स सम्मसुयं अभिन्नदसव्विस्स सम्मसुयं, तेण परं भिराणेसु (भरणइ) भयणा, से तं सम्मसुयं 2 // सू० 26 // से किं तं मिच्छासुयं ? मिच्छासुयं जं इस अन्नाणिएहिं मिच्छादिट्ठिएहिं सच्छंदबुद्धि-मइविगप्पियं तं जहां-भारह,