________________ मानन्दिसूत्रम् . . पञ्चक्खं ? नोइंदिअपच्चरखं तिविहं पन्नतं, तं जहा-श्रोहिनाणं नोइंदिअपचक्खं, मणपजवनाणं नोइंदिअपचक्खं, केवलनाणं नोइंदिअपचक्खं // सू० 4 // से किं तं श्रोहिनाणनोइंदिअपञ्चक्खं ? योहिनाणनोइंदिअपञ्च खं दुविहं पन्नत्तं, तं जहा-भवपच्चइग्रं च खोवसमिश्रं च 1 / से किं तं भवाञ्चइयं ? भवपञ्चइयं दोगहं पन्नत्तं, तं जहा-देवाण य नेरइयाण य 2 / से किं तं खयोवसमिश्र ? खोवसमिश्रं दुविहं पन्नत्तं, तं जहा-मणूसाण य पंचिंदिअतिरिवखजोणियाण य 3 / को हेऊ खोवसमिश्र ? खोवसमियं तयावरणिजाणं कम्माणं उदिण्णाणं खएणं अणुदिराणाणं उवसमेणं श्रोहिनाणं समुप्पजइ 4 / श्रहवा गुणपडिवनस्स अणगारस्स भोहिनाणं समुपजइ, तं समासयो छब्विहं पन्नत्तं, तं जहा-पाणुगामिश्र, श्रणाणुगामिश्र, वड्डमाणयं, हीयमाणयं, पडिवाइ, अप्पडिवाइ 5 // सू०५ // से किं तं श्राणुगामियं श्रोहिनाणं ? श्राणुगामिग्रं श्रो.हिनाणं दुविहं पन्नत्तं, तं जहा-अंतगयं च मज्भगयं च 1 / से किं तं अंतगयं ? अंतगयं तिविहं पन्नत्तं, तं जहा-पुरो अंतगर्य, मग्गो अंतगयं, पासयो अंतगयं 2 / से कि तं पुरो अंतगयं ? पुरयो अंतग। से जहानामए केइ पुरिसे उक्कं वा चडु(चुड)लियं वा अलायं वा मणिं वा पईवं वा जोई वा पुरश्रो काउं पणुल्लेमाणे 2 गच्छेजा से तं पुरो अंतगयं 3 / से किं तं मन्गयो अंतगयं ? मग्गयो अंतगयं से जहानामए केइ पुरिसे उक्कं वा चडुलिअं वा अलायं वा मणिं वा पईवं वा जोई वा मग्गयो काउं अणुकड्ड माणे 2 गच्छिजा, से तं मग्गयो अंतगयं 4 / से किं तं पासयो अंतगयं ? पासयो अंतगयं से जहानामए केइ पुरिसे उक्कं वा चडुलिय वा अलायं वा मणिं वा पईवं वा जाइं वा पासो काउं परिकड्ड माणे 2 गच्छिज्जा, से तं पासो अंतगयं, से तं अंतगयं 5 / से किं ते मझगयं ? मज्झगयं