SearchBrowseAboutContactDonate
Page Preview
Page 24
Loading...
Download File
Download File
Page Text
________________ श्रीमदशकालिक-सूत्रम् : अध्ययनं 4 ] [7 न समणुजाणामि जावजीवाए तिविहं तिविहेणं, मणेणं वायाए काएणं, न करेमि न कारवेमि करतंपि अन्नं न समणुजाणामि, तस्स भंते ! पडिकमामि निंदामि गरिहामि अप्पाणं वोसिरामि ॥२॥सूत्र ११॥से भिक्खू वा भिक्खुणी वा संजयविरय-पडिहय-पञ्चक्खाय-पावकप्मे दिया वा रायो वा एगो परिसागयो वा, सुत्ते वा जागरमाणे वा से अगणिं वा इंगालं वा मुम्मुरं वा चि वा जालं वा अलायं वा सुद्धागणिं वा उपकं वा, न उंजेजा न घटेजा, न भिंदेजा न उन्जालेज्जा, न पजालेजा, न निव्वावेजा अन्नं न उंजावेज्जा न घट्टावेजा, न भिंदाविजा. न उजालाविजा, न पजालाविजा न निव्वाविजा अन्नं उंजंतं वा घटतं वा, भिदंतं वा, उज्जालंतं वा पन्जा लंत वा, निव्वावंतं वा न समणुजाणामि जावजीवाए तिविहं तिविहेणं मणेणं वायाए कापणं न करेमि न कारवेमि करतं पि अन्नं न समणुजा. णामि तस्स भंते ! पडिकमामि निंदामि गरिहामि अप्पाणं वोसिरामि // 3 // // सूत्रं 12 // से भिवखू वा भिक्खुणी वा संजयविरयपडिहय-पञ्चः खायपावकम्मे, दिया वा रायो वा एगयो वा परिसागयो वा सुत्ते वा जागरमाणे वा, से सिएण वा विहुयणेण वा तालियंटेण वा पत्तेण वा पत्तभंगेण वा साहाए वा साहाभंगेण वा पिहुणेण वा पिहुणहत्येण वा चेलेण वा चेलकाणेण वा हत्थेण वा मुहेण वा अप्पणो वा कार्य बाहिरं वावि पुग्गलं न फुमेजा न वीएजा अन्नं न कुमावेजा न वीयावेजा अन्नं फुमंतं वा वीयं वा न समणुजाणामि जावजीवाए तिविहं तिविहेणं मणेणं वायाए कारणं न करेमि न करावेमि करतं पि यन्नं न समणुजाणापि तस्य भंते ! पडिकमामि निंदा मे गरिहामि अप्पाणं वोसिरामि // 4 // सूत्रं 13 // से भिक्खू वा भिक्खुणी वा संजयविरयपडिहय–पञ्चक्खाय-पावकम्मे, दिया वा, रायो वा, एगयो वा, परिसागयो वा, सुत्ते वा, जागरमाणे वा, से बीएसु वा, बीअपईटेसु वा रूढेसु वा रूढपईठेसु वा, जाएसु वा, जायपई
SR No.004374
Book TitleAgam Sudha Sindhu Part 13
Original Sutra AuthorN/A
AuthorJinendravijay Gani
PublisherHarshpushpamrut Jain Granthmala
Publication Year1975
Total Pages218
LanguageSanskrit
ClassificationBook_Devnagari, agam_pindniryukti, agam_dashvaikalik, & agam_uttaradhyayan
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy