SearchBrowseAboutContactDonate
Page Preview
Page 22
Loading...
Download File
Download File
Page Text
________________ श्रीमद्दश्चकालिंक-सूत्रम् :: अध्ययनं 4] : उबढियोमि सव्वायो मुसावायायो वेरमणं // 2 // सूत्र 4 // श्रहावरे तब्चे भंते ! महब्बए अदिन्नादाणायो वेरमणं. सव्वं भंते ! अदिन्नादाणं पच्चाखामि, से गामे वा नगरे वारगणे वा अप्पं वा बहुँ वा अणुवा थूलं वा चित्तमंतं वा अचित्तमंतं वा नेव सयं अदिन्नं गिरिहजा नेवन्नेहिं अदिन्नं गिराहाविजा, श्रदिन्नं गिराहतेऽवि अन्ने न समणुजाणामि जावजीवाए तिविहं तिविहेणं मणेणं वायाए कारणं न करेमि न कारवेमि करतं पि अन्नं न समणुजाणामि तस्स भंते ! पडिकमामि निंदामि गरिहामि अप्पाणं वोसिरामि, तच्चे भंते ! महब्बए उवट्ठियोमि सव्वाश्रो अदिन्नादाणायो वेरमणं // 3 // सूत्रं 5 // ग्रहावरे चउत्थे भंते ! महव्यए मेहुणायो वेरमणं, सप्वं भंते ! मेहुणं पच्चक्खामि, से दिव्वं वा माणुसं वा तिरिक्खजोणियं वा नेव सयं मेहुणं सेविजा. नेवन्नेहिं मेहुणं सेवाविजा, मेहुणं सेवंते वि अन्ने न समणुजाणामि जावजीवाए तिविहं तिविहेणं मणेणं वायाए कारणं न करेमि न कारवेमि करतं पि अन्न न समणुजाणामि तस्स भंते ! पडिक्कमामि निंदामि गरिहामि अप्पाणं वोसिरामि, चउत्थे भंते ! महब्बए उवडियोमि सव्वायो मेहुणायो वेरमणं // 4 // सूत्रं 6 // ग्रहावरे पंचमे भंते ! महब्बह परिग्गहायो, वेरमणं, सव्वं भंते परिग्गहं पच्चकखामि, से अप्पं वा बहुँ वा अणु वा थूलं वा चित्तमंतं वा अचित्तमंतं वा. नेव सयं परिग्गहं परिगिलिजा नेशन्नेहिं परिग्गहं परिगिराहाविज्जा परिग्गहं परिगिराहते वि अन्ने न समणुजाणामि जावजीवाए तिविहं तिविहेणं मणेणं वायाए कारणं न करेमि न कारवेमि करतंपि यन्नं न समणुजाणामि तस्स भंते ! पडिक्कमामि निंदामि गरिहामि अप्पाणं वोसिरामि, पंचमे भंते ! महव्वए उवडियोमि सव्वायो परिग्गहायो वेरमणं // 5 / / सूत्रं ७॥ग्रहावरे छठे भंते ! वए राइभोयणायो वेरमणं,मचं भंते राइमओयणं पञ्चक्खामि,से असणं वा पाणं वा खाइमं वा साइमं वा नेव सयं राइं भुजिज्जा,नेवऽन्नेहिं राइं भुजाविजा राइं भुजंते वि अन्ने
SR No.004374
Book TitleAgam Sudha Sindhu Part 13
Original Sutra AuthorN/A
AuthorJinendravijay Gani
PublisherHarshpushpamrut Jain Granthmala
Publication Year1975
Total Pages218
LanguageSanskrit
ClassificationBook_Devnagari, agam_pindniryukti, agam_dashvaikalik, & agam_uttaradhyayan
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy