________________ गिहत्थधम्माओ अणुत्तरे आहोइए, तं चेव सव्वं जाव दाणं दाइयाणं परिभाइत्ता, जे से हेमंताणं दुच्चे मासे तच्चे पक्खे पोसबहुले, Mतस्स णं पोसबहुलस्स इक्कारसी-दिवसे णं पुव्वण्ह-काल-समयंसि / विसालाए सिबियाए सदेव-मणुआसुराए परिसाए, तं चेव सव्वं, नवरं वाणारसिं नगरि मज्झमज्झेणं निग्गच्छइ, निग्गच्छित्ता जेणेव आसमपए उज्जाणे, जेणेव असोगवरपायवे तेणेव उवागच्छइ, उवागच्छित्ता असोग-वरपायवस्स अहे सीयं ठावेइ, ठावित्ता सीयाओ