SearchBrowseAboutContactDonate
Page Preview
Page 91
Loading...
Download File
Download File
Page Text
________________ श्री आगमसुदासिन्धुः। दशमो विभाग: किहि समुप्यन्ने ? गोथमा! परमाहमियासुरेसु सासू०४ से भय / कि भले परमाहम्मियासुरेसु समुष्य ज्ज! गोयमा / जे केई घणरागदोसमामिछलीद| एणं सुबवसि(कहियाय परमहिओवएसं अवम नेत्ताणं दुवालसंगं च सुचनाणमध्यमाणीकरि य अथागिताण य समयसभावं अणायारं पसंसि. थागं तमेव उधोज्जा जहा सुमइया उछप्पियं, न भवति एए कुमीले साहुणो, अहा णं एएऽविकु. पीले ती एत्य जगे न कोई सुसीलो, अस्थि निछि. 'यं मए एतेहि समं पवज्जा कायब्वा, नहा जारिसो ते निबद्धीओ तारिसो सोऽवि तित्थयरी'ति. एवं उच्चारमाणेणं, से गोयमा! महतंपि तवमगु'ठेमाणे परमाहम्मियासुरेसुं उववजेज्जा / सेभ. यवं। परमाहम्मिथासुरदेवाणं उबटे समाणे कहिं उववज्जे? भयवं। परमाहम्मियन्सुरदे : वाणं उबरे समाणे सें सुमती कहि उववज्जेज्जा ? गोयमा! तेणं मंद भागेणं अणायांरपसं. सुधस्थणं करेमाणेणं सम्मग्गपणासर्ण अभियंदियं, नक्कम्मदीसेणं अयंत संसारियतणमजिथे, तो कत्तिए उवाए तस्स साटेज्जा ? जस्स' र्ण अणेगपोग्गलपरियहसुवि णात्थि चउगइसं। साराभी भवसाणंति तहावि संखेवओ सुणसु 2 गोथमा! इणमेव जंबूट्टीवट्टीवं परिस्विविमणं रिए जे एस लवणजलही एयरस णं जंगम सिं। धूमहानदी पविदा तप्यएसाओ दाहिणेणं दिसाभाएणं पण पन्नाए जोयणेसु वेड्याए माझंतरं अस्थि परिसंतावदायगं नाम अड़तेरसजोधणप-. माणं हथिकुंभायारं धलं, तस्स थ लवणजलो
SR No.004371
Book TitleAgam Sudha Sindhu Part 10
Original Sutra AuthorN/A
AuthorJinendravijay Gani
PublisherHarshpushpamrut Jain Granthmala
Publication Year1975
Total Pages210
LanguageSanskrit
ClassificationBook_Devnagari & agam_mahanishith
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy