SearchBrowseAboutContactDonate
Page Preview
Page 40
Loading...
Download File
Download File
Page Text
________________ मीमहा शीयसन:: पारनं. से अवंदे अदठवे अपन्थिए अपत्ये अपत्ये अकल्लाणे अमंगल्ले निरगिज्जे गरहणिजे सिणिज्जे कुच्छणिझे से यावे से गं पावयावेसेणं महापावे से गं महापाचपावैसेज भन्सीले से णं भायारे से निभचारिते महापानकम्मलारी 3 / जथा णं पायच्छित्तम भुठिज्जा तभो णं मंदतुरंगेणं वह रेणं सरीरेणं उत्तमेणं संघयणेणं उत्तमेणं योरसेमं उत्तमेणं सत्तेणं उत्तमेणं तत्तपरिन्नत्तणेणं उत्तमेणं वीस्थिसामत्थयां स्तमेणं संवेगेणं उत्तमाए धम्मसाए उत्तमेणं आउखएणं तं याछित्तमणुचरेज्जा / तं णं तु गोयमा! साहूर्ण महाणुभागाणं अगरसपरिहारगाइं णव बंभचेरशुत्तीभो बाग- / रिजति 5 ॥सू०२४॥ से भय / किं पच्छितेणं सुझज्जा ? ' गोथमा ! अत्धेगे जेणं सुझज्जा, अत्धेगे जे णं नो सुज्झेजा है। से भय। केणं अट्ठेणं एवं बुच्चइ-जहा गं गोयमा। अत्यगे जे णं सुज्झेज्जा अत्थेगे जे गं नी सुन्झिज्जा ! गोयमा! अत्थेगे / निथडीयहागे सम्सीले बंकसमाधारे से गं ससल्ले आलोइत्ताणं / समल्ले चेन पायरिछत्तमचरेज्जा, सेणं अविसुद्धसकलुसासर णो सुझेजा, अत्येगे जेणं उज्जु परदसरलसहावे जहावतंगी. सल्लं नीसंकं सुपरिमुड आलोइत्ताणं जहोवइ चेव पायरिधत्तमणुधेदिराज्जा से गं निम्मलनिकलुसविसुद्धासए विसुज्झेज्जा, एतेणं अहोणं एवं बुरचइ-जहा गं गोयमा! अलभेगे जे गं सुम्सेज्जा अत्यगे जेणं नो सुज्झेज्ना॥स.२५॥ तहा गं गोथमा! इत्थीयणाम युरिसाणमहम्माणं सध्वपावकम्मागं वसुहारा तमरयपंकरपाणी सोग्गामग्गस्स गंभरगला नरयावयारस गं समोयरणक्सी अभुमयं विसदाल भणशियं चहुलिं अभीषणं दिसाय अगामिमं वार्हि अचेयणं मुच्छ योधसजिणं मारिणियलिं गुप्ति अरज्जुए पासे अहेउए मच्छू 11 तड़ा यणं गीयमा! इत्यिसंभोगे पुरिसाणं मणसाविणं भरि तिणिज्जे अयशवसणिज्जे. अपत्याणिज्जे अणीहणिजे अविया RREFEREEEEEEE
SR No.004371
Book TitleAgam Sudha Sindhu Part 10
Original Sutra AuthorN/A
AuthorJinendravijay Gani
PublisherHarshpushpamrut Jain Granthmala
Publication Year1975
Total Pages210
LanguageSanskrit
ClassificationBook_Devnagari & agam_mahanishith
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy