SearchBrowseAboutContactDonate
Page Preview
Page 35
Loading...
Download File
Download File
Page Text
________________ COMunamanneONOMONEn MARWADVANTALESLAILABLESCELLENCELY (32) श्री आगभ सुधा सिन्धु दशमों विभाग - 32] श्री आगमगुवा निः दशमो विभाग: से गं पुरिममेगेणं निकाइजर, तेणं तु वरपुरठनिका. एणं कम्मेणं सा बराई तारिस अन्सवसायं पधा एगिंदियत्ताए पुढवाहीमुं गया समापी भयंतकाल परियस्टेणविणं णो पावेज्जा बेइंदियत्तगं, एन करकविबहक सेण अणंतकालाओ एगिंपियत्तणं खविय बैदियसं तेहंदियत चउरिदियत्तमवि केसेगं वेयता पंजेरियतणं आगया समाधी भगिwिr पंडतेरिछ वैय-. माणी हाहाभूयकसरणा सिविणावे अदिहलसोक्खा . निच्चं संताब्वेविया सुहिसयणबंधनविवन्जिया माजम्म कुछणिज्ज गरहणिज्नं निंदणिज्जं खिंसणिज्जं बहुकम्मतेहि अणेगचाडसएहि लद्दोदरभरणा सबलोगपारभूया चउगईए संसरज्जा, अन्नं च णं गोथमा! जावइय तीए पावइत्थीर बद्धपुरनिकारथ कम्मरिंग्यं समन्जिय तावइयं इत्थियं अभिलसिउकामे पुरिसे उकिलुम्किरायरं अर्गतं कम्महिं बद्धपुहठनिकाइयं समन्जिणिजा, एतेणं अवेणं गोथमा! एवं बुच्चद जदा णं पुरिसेवि णं जे नी संजुन्जे से धन्भे जे णं संजुज्जे से अपने ॥सू०९॥ भयवं ! के गं पुरिसे गंपुच्छा, जाव णं क्यासी? गोथमा बिहे पुरिसे नेये, तंजहा- हमारमे अहमे विमन्झिमे उत्तम उत्तमुत्तम य सव्वुत्तमे // सू०१०॥ तत्य जे सकुत्तमे पुरिसे से पचंशुभडजोवणसम्वुत्तमरूवलावण्णकतिकलियाएवि इत्थीए नियंबारूटो वाससयपि चेठिज्जा णो ण मणसावित इत्थियं अभिलसेज्जा ॥सू०११॥ जेणं तुसेन तसत्तमे से गं जइकहवि तुडितिहापुणे मपसा समयमेवक भभिलसे तहाविबीयसमए मणं संनिभिय अनाणं नि: दिज्जा गरहेज, न पुणी बीपणं मजमे इत्यीय मणाभावि ORMOURRIDORMINATIOM MITAMINORAMIO MOTI ORATIOCHAIDAMRIDORAMOOTRAM) VAAVASOSYASYOYAAAAAA
SR No.004371
Book TitleAgam Sudha Sindhu Part 10
Original Sutra AuthorN/A
AuthorJinendravijay Gani
PublisherHarshpushpamrut Jain Granthmala
Publication Year1975
Total Pages210
LanguageSanskrit
ClassificationBook_Devnagari & agam_mahanishith
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy