SearchBrowseAboutContactDonate
Page Preview
Page 235
Loading...
Download File
Download File
Page Text
________________ 232] श्री भागमसुधासिन्धुः:दशमो विभागः ' करतवसंजम समगुचरिझा जात ण एगतिचउपंचछम्मासिएहिं खमणेहि विवेकय निप्पडिकम्मस. रीरत्ताए अपमाययाए सव्वत्थामेसू अणवरथमहन्निसाणुसमयं सययं सन्झायज्झाणाईन्सु णं निंद्दहियां सेसकम्ममलं अउव्व करणेां खवग से लीए अंतगड - केवली जाए सिद्ध य ११शा सू०६॥ से भयवं! तं तारिसं महापाव कम्मं समायरिकणं तहावी कहं एरिसे णं से यु-जसिवे लहूं धैवेणां कारलेणं परिनिन्डेति ? गोयमा। तेणं जारिसभावहिएणं आलीयां विइन्नं जारिससंगमरण तं ताकि घोरदुक्करं महंत पायावतं समणुटिठयं जारिसं सुबिसुदसुहन्झक्साएणं तं तारिसं अत्यंतधोरवीकरणकटुसुक्करतवसंजमकिरियाए बमाणेणं अवंडियोंविराहिये मूलुत्तरगुणे परिवालयंतेणं निरइयारं सामग्नं णि वाहियं जारिसेणं रोज्झाणविप्पमुक्केणं णिउियरागहोसमोहमिरछत्तमय भयगारवेणं मज्झन्थ. " भावणं अहीणमाणसेणं जुवालम वासे लेहण काऊयां पाआवगममणसणं पडिवन्नं तारिसेणं एगंतसूडज्मबसाएणं ण केवलं से एगे शिल्झज्जा जणं कयाई परकयकम्मसंकमं भवेज्जा ता गं सब्वेसिपि भव्वसताणं असेसकम्मक्खयं कामयं सिन्झिज्जा, णवरं / परकर्यकम्मं ण कथाही कस्सई संकज्जा , जेण 'समन्जियं तं तेणं समभवियन्वंति 1) गोथमा ! जया ण निरुद्धजोगे हवेज्जा तया णं असेसपि कम्मरासिं अणकालविभागणेव णिठवेज्जा, सुसंडासासवदारे जोगनिरोहणं तु कम्मरखए दिठे, ण उण कालसंसाए / जो गं. कालेणं तु खने कम्म, कालेण तु पबंधा / पुगं 獎獎獎獎獎獎獎獎獎獎獎獎獎
SR No.004371
Book TitleAgam Sudha Sindhu Part 10
Original Sutra AuthorN/A
AuthorJinendravijay Gani
PublisherHarshpushpamrut Jain Granthmala
Publication Year1975
Total Pages210
LanguageSanskrit
ClassificationBook_Devnagari & agam_mahanishith
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy