SearchBrowseAboutContactDonate
Page Preview
Page 228
Loading...
Download File
Download File
Page Text
________________ 32 श्री महानिराशयसूत्र : ययन / णरिदसमणीए जाव ण संभारिया तेषां महामुणिमा / जहाणं जह में नया रायत्याणमुरविटठाए तर गा. रत्याभाबंमि सगगाहिलारसाए संचिदिखाओ अहेसि समालोएहि दुक्करकारिए / जेणं तुम्हें सलमविसोही हवा नओ तीए मासा परितरिपऊगं अचवला. सनिथडीनिकेययाविधीसभावताए मा गं चरखुकुमीलति अमगरस धूया समणीणमंतो परिवसमाणी भन्निहा. मिति चिंतिकणं गीथमा। भणियं तीए अभागधिम्जाए. जहा भगवं। या मे तुम एरिसेगा भठेणं सरागाए दिदीए निन्झाइमी जी गं सहयं तं अहिलरीज्जा, किंतु जारिसे ण तुमे सव्वुत्तमम्वतारुण्जोवणलावन्नकं. तिस्सोहांगकलाकलावविण्णाणणाणाइन्यथाइसथाश्गुणीहड्डिमंडिए होत्या निसएखू निरहिलासे सुविरे ना रिमेयं तहति किं वा यो णं तहत्तिति तुझं पमाणपरियोलणा- सरागाहिलासं चक्खू पउत्ता, णो णं चा. सिलसिउकामाए,अहवा इमेत्य चेवालोश्यं भवउ किमित्य योसंति, मज्झमवि गुणावहयं भवेज्जा,वि ति. न्य गंतूण मायाकण्डेय 1 सुवण्णसथं की पथरी 5 / ताहे वणं अत्यंतगस्यसंवेगमावन्त्रीणां विदि संसारचलियीसभावस्य पंति वितिकणं भणिय मुणिवरेणं-जहा. णं धिदिदिर-५ पाविधीचलस्य भावम्स जे गं तु पेष्ठ र एटमेसागुकालसमए केरिसा नियडी पउत्तति ? अहो सलिल्धीण चलघवलचलचंचलसिहठी (न) एगठमाणसा खणमेगमवि दुज्जम्मजाथाणं अहो सथलाकज्ज. भंडोहलियाणं अहाँ सयलाथसकित्तीवुटिकरण अहो यांवकम्माभिणिविज्झरसाया भी अभीयाणं परलोगगमगंधयारधोरदारूगडक्वकंकडाहसामलिकुं. भीपागाइदुरहियासायं.६। एव च बहुमणसा परितः
SR No.004371
Book TitleAgam Sudha Sindhu Part 10
Original Sutra AuthorN/A
AuthorJinendravijay Gani
PublisherHarshpushpamrut Jain Granthmala
Publication Year1975
Total Pages210
LanguageSanskrit
ClassificationBook_Devnagari & agam_mahanishith
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy