SearchBrowseAboutContactDonate
Page Preview
Page 222
Loading...
Download File
Download File
Page Text
________________ BREARRRRE महानिशीथसूत्रं अधरनं 1 . _*219 जहां भी भी महासत्ता ! कस्स नामालंकिए एस तुझं इत्यामि विरायए मुद्दारयणो को वा ते भविओ एवइयं, काले? केवा अवमाणए कर तुर सामिगर्ति कुमारेणं भणियं-जहा गं जस्स नामालंकिर णं इसे मुद्दारयण से गंमए सेविए एबइथं कालं, जे यं मे सविए एवइयं कालं तरस नामालंकिंर ण मे मुद्दारयो, त. आ नरवड्या भणियं-जहाणं कितस्स सहकरणंति? कुमारेणं भणियं-नाहं अजिमिएणं तस्स चम्खुकुसीलाहम्मस्स णं सहकरयां समुच्चारेमि 14aa ली रण्णा भणियं जहाणं भो भो महासत्तः ! केस एसो घरकुसीली भरणे ? किं वा अजिमिपटि तस्सदकरणं नी समुच्चारिययु? कुमारे भणिय. जहा पंचवखुकुसीलीति सखाए, धागंतरहिती जड़ कहारदाइ इह ते विठयच्चयं हीही तो पुणवीसत्यो साहीहामि, जं पुण तस्स अजिमिपहिं सद्दकरणं पुतणं, ण समुचारीथए, जहा गंज कहारदाइ अजिमिरहिं चैव तस्स चक्खुकुसीलाहम्मस्स गामगहणं कीरए ताणं णत्यि तंमि दियहे संयती पाण भोयणसत्ति 15/ नाहे गोयमा! परमविम्हिएणं रन्ना कोउहल्लेण लहु हस्काराविया रसबई, उवनिो भोथणमंडवे गाया सह कुमारणं असेस परियणेां च, आणावियं अहारसखंडपन्जियविथप्यं णाणाविनमाहारं 16 / एयायसमि ‘भणियं नरवइया-जहा गं भी भी महासत्त। भयाणीसं. की तुम संययं तस्स णं चक्कु सीलक्स णं मदकरय कुमारेणं भणियं-जहा गं नरनाह ! भणिहामि भुत्तुत्तरकालेणं,णरवड़णा मणियं-जहाणे भी महासत्त। दाहिणकरधरिएणं कग्लेणं संययं चैव भणसु जे गं खुजा एयास कीडीए संठियाणं के विग्धे हवेज्जा नागमम्हवि सुदिपच्चा RSSFERRESS
SR No.004371
Book TitleAgam Sudha Sindhu Part 10
Original Sutra AuthorN/A
AuthorJinendravijay Gani
PublisherHarshpushpamrut Jain Granthmala
Publication Year1975
Total Pages210
LanguageSanskrit
ClassificationBook_Devnagari & agam_mahanishith
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy