SearchBrowseAboutContactDonate
Page Preview
Page 196
Loading...
Download File
Download File
Page Text
________________ [113 महानिकीय-सूत्रं :: मरने ) लिहिए समाणे अन्नगच्छेसुं पवेसमेव ण लभेज्जा 'लया णं किं कन्विज्जा ? गायमा। सपथारोहिं गं तं तम्स संतिय सिरियारं फुसावेज्जा रा से भथवं! कण पयारेणं तं तस्स संतिय सिरियारं सवप. यारोहिणं मुसियं हवेज्जा 1 गोथमा ! अम्वन्मुं। 3. से भय किंणामे ते अम्रवरे / गोयमा? जह णं अपडिगाहे कालकालंतरेपि अहं इमस्स सीसाणं या सीसणीगाणं (सीसंगणाणं) वा / / से भयवं? जया णं एवंविहे अक्सरे ण पथाही ? गो. यमा! जया णं एवंविहे अक्सरे ण पथाही तथा णं भासन्नपावयणीणं पकहिताणं चउत्थादीहि समक्कमित्ताणं अक्खरे दावेज्जा 5 / से भयवं! जया णं एएणं यथारेणं से णं कुशुक्ल अखरे ण पदेजा तयाणं किं कुज्जा! गोथमा। जथा णं एएणं पथा. मां से णं कगुरू अक्षरे नी पथच्छे तथा णं संघ. बझे उवाइसेज्जा 6 / से भयवं। केणं अट्ठेणं एवं दुरच३१ गोयमा ! सुख पथ इणमो महामोहपासे गेहपासे तमेव विप्यहित्ताणं अणेगसारीरिगमगोसमुत्यचउगइसंसार स्वभयभीए कहकहरि मोहमिनाहीणं खीवसमेणं सम्मग्णं समोवलभित्ताणं निबिनकामभोगे निरगुबंध पुन्नमहिन्जे, तं च तव. संजमाणुलाणेणं, तरसेव नवसंजमकिरियाए जाव. णं गुरु सयमेव विरघं पयरे अहा णं परेहि का. रवे कीरमाणे वा समगुवेकरवे सपम्घेण वा परपम्से ण वा ताव णं तस्स महागुभागम्स साहणो संतिथं विजमाणमवि धम्मवीरियं पणस्ने जार णं धम्मपीरियं पणस्ने ताव णं जे पुन्नभागे भासन्नपुरकबडे चेव सी पणसे, जरणं णो समगलिंगं विप्पजताहे
SR No.004371
Book TitleAgam Sudha Sindhu Part 10
Original Sutra AuthorN/A
AuthorJinendravijay Gani
PublisherHarshpushpamrut Jain Granthmala
Publication Year1975
Total Pages210
LanguageSanskrit
ClassificationBook_Devnagari & agam_mahanishith
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy