________________ [113 महानिकीय-सूत्रं :: मरने ) लिहिए समाणे अन्नगच्छेसुं पवेसमेव ण लभेज्जा 'लया णं किं कन्विज्जा ? गायमा। सपथारोहिं गं तं तम्स संतिय सिरियारं फुसावेज्जा रा से भथवं! कण पयारेणं तं तस्स संतिय सिरियारं सवप. यारोहिणं मुसियं हवेज्जा 1 गोथमा ! अम्वन्मुं। 3. से भय किंणामे ते अम्रवरे / गोयमा? जह णं अपडिगाहे कालकालंतरेपि अहं इमस्स सीसाणं या सीसणीगाणं (सीसंगणाणं) वा / / से भयवं? जया णं एवंविहे अक्सरे ण पथाही ? गो. यमा! जया णं एवंविहे अक्सरे ण पथाही तथा णं भासन्नपावयणीणं पकहिताणं चउत्थादीहि समक्कमित्ताणं अक्खरे दावेज्जा 5 / से भयवं! जया णं एएणं यथारेणं से णं कुशुक्ल अखरे ण पदेजा तयाणं किं कुज्जा! गोथमा। जथा णं एएणं पथा. मां से णं कगुरू अक्षरे नी पथच्छे तथा णं संघ. बझे उवाइसेज्जा 6 / से भयवं। केणं अट्ठेणं एवं दुरच३१ गोयमा ! सुख पथ इणमो महामोहपासे गेहपासे तमेव विप्यहित्ताणं अणेगसारीरिगमगोसमुत्यचउगइसंसार स्वभयभीए कहकहरि मोहमिनाहीणं खीवसमेणं सम्मग्णं समोवलभित्ताणं निबिनकामभोगे निरगुबंध पुन्नमहिन्जे, तं च तव. संजमाणुलाणेणं, तरसेव नवसंजमकिरियाए जाव. णं गुरु सयमेव विरघं पयरे अहा णं परेहि का. रवे कीरमाणे वा समगुवेकरवे सपम्घेण वा परपम्से ण वा ताव णं तस्स महागुभागम्स साहणो संतिथं विजमाणमवि धम्मवीरियं पणस्ने जार णं धम्मपीरियं पणस्ने ताव णं जे पुन्नभागे भासन्नपुरकबडे चेव सी पणसे, जरणं णो समगलिंगं विप्पजताहे