________________ श्रीमहानिसीधसू-स: चिन / 179 क्किट्टेणं अविद्धदडेणं दंडापुच्छणोणं वसहि न प. मजे एक्कासणग, बोहारियाए वा वसहि बोहारि. ज्जा उठावणं, सहीए दंडापुंधणगं दाऊणं कथवरं ण परिवेज्जा चउत्थं, अपच्युपहियं कयवरं परिट्ठ वेज्जा दुवालसं, जहण छच्यइयाउ ण वेज्जा अहनाणं हवेजा तो णं उवगवणं, वत्सहीसंठियंकयवरय चुप्पेहमाणे जाओ छप्यश्याम तत्थ अन्नेसिणं समुच्चिणिय 2 पडिगाहिया ताओ जर ण ण सब्वेसिं भिक्खूण संविभऊणं देज्जा तो एक्कासणणं, जइसयमेवं अत्तणा नाओ छप्पथाओ पडिग्गाहिजा अहणं ण संविभइ हिज्जा य य अण्णाययो पहिगाहेज्जा तओ पारंचियं / एव वसहि रंडापुं. छणगेर्ण विहीए य पमन्जिमणं कयवरं यच्चुप्पेहेमयां छप्पयानो संविभातिकणं च तं कयवरं ण परिबेज्जा परिक्त्तिाणं च सम्मं विहीए अ. च्चंतोवउत्तएगगमाणसेण पथ्य एग तु सुत्तत्योभयं सरमाणे जेणं भिक्खू ण ईरियं पडिक्कमेज्जा तप्स अ आयंबिलं खमेणं पतिं निदेसेज्जा 7 / एवं तु अश्क्कमिज्जा णं गोयमा! किंचूणग हिवढं घडिज पुन्वहिगस्स णं पदमजामस्स, एथावसरम्ह उ गोथमा! जे गं भिक्खू गुरुणं पुरी विहीए सम्झायं सम्सिाविजणं एगणक्तेि सुथाउत्ते दढंधीइए घडिगोणपदमपोरिसी जावज्जीवाभिग्गहेणं अणुदियहूँ अपुवणाणगहगं न करेज्जा तस्स दुवालसमें पछितं निहेसेज्जा, अपुरनाणाहिज्जणस्स असई जमेव पुत्वाहिन्जियं तं सुत्तत्योभयमणुसरमाणो एगणमाणसे न पराक्तेज्जा भतित्पीरायतक्करजणवयाइविचित्तविगहासु अणं अभिरमेज्जा अवं SHREERSHEESE