SearchBrowseAboutContactDonate
Page Preview
Page 177
Loading...
Download File
Download File
Page Text
________________ s] श्री भागमसुधासिन्धु: :: दशमो विभागः जहा णं गोथमा। तमेव निकिथं पाछितं भन्नर २॥सू०१॥ से भय। कविहं पायरिछत्तं समुवी गोयमा ! इस विहं पायरिंधत्तं सुवरदठं, तं च अणेगहा जावणं पारंचिए ॥सू०२।। से भयवं। केवइयं कालं जाव मस्स णं पायधित सुत्तस्सागुठाणं वहिली, गीथमा! जाव णं कक्की णामे रायाणे निहणं गरिध्य, एक्काजणाययण मंडियं वसुहं सिरिममे अणगारे भय! उड्ठं पुछा, गोथमा। उड्ढे न केई एरिसे पुण्णभागे होहि जस्स णं इणमो सुथरबंध उवासेजा २॥मा से भय / केवस्थाई पायत्तिस्स गं पधाई गोथमा ! संवाइयाई पायचित्तस्स पचाई से भयवं। नसिं गं संखाइयाणं पायधित्तयथाणं किं तं परमं पा. यरित्तस्स गं पमं? जोधमा / पइदिणकिरियं / से भयवं! किं तं परिणनिरिय' गीयमा। जमणु समथाहन्निसा पाणावरम जावागुठेय वाणि संवजाणि मा. वस्सगाणे 3 / से भयवं। केणं अहठेणं एवं बुध्यक्ष जहा णं आवस्सगाणि ? गोथमा। असेसकसिणठकम्मम्खय. कारि उत्तमसम्मइंसणनाणचारित्तअच्चंतधोरवीगकठए(सुदुक्करतवसाहणठा सुपरविज्जति नियनियवि. भन्तुदिपरिमिएणं कालसमएणं पयंपयेणाहन्निसाणुसमयमाजम्मं अवस्समेव तित्यथराइसु कीरति अगुः दिउज्जति उवइसिज्जति परूविजंनि पनविनंति सययं,एए. णं महणं एवं उच्च गोयमा ! जहा णं आवस्सगाई ४ाते.. सिंचणं गोथमा! जे भिक्खू कालाइक्कमेणं वेला कमेणं समथाइमकमेणं अलसायमाणे अगोवउत्तयमते अविहीए अन्नेसिंच असलं उप्यायमाणो अन्नयरमारम्सगं पमाइय संतेणं बलवीरिएणं सातलेहताए
SR No.004371
Book TitleAgam Sudha Sindhu Part 10
Original Sutra AuthorN/A
AuthorJinendravijay Gani
PublisherHarshpushpamrut Jain Granthmala
Publication Year1975
Total Pages210
LanguageSanskrit
ClassificationBook_Devnagari & agam_mahanishith
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy