SearchBrowseAboutContactDonate
Page Preview
Page 139
Loading...
Download File
Download File
Page Text
________________ PRASARARESS श्री आगमसुधा सिन्धुः: शमी विभागः ! रे निविसथा कथा सा तेणं पुरोहिएणं, एमहंता / जसज्मदुन्निवारभयस भीलया 19 / अहन्नथा धेवकालं. तरेणं कहिंचि धाममलभमाणी सीउण्हवायज्झिडिया / युरका मत7 दुभिरख दोसेणं पविदठा दासत्ताए रसवाणियगस्स गेहे, तत्य य बणं मज्जमाणगाणं संघिय साहरेश अणुसमयमुच्चिगति 20 // भन्नथा अणुरिणं साहरमाणीए तमुच्चिदगं दणं च बहुमज्ज पाणगे मज्जमाविथमाणे पोग्गलं च समुदिसते तहेव तीए मज्जमंसस्सोवरि होहलगं समुप्यन्नं जाव जंतं बहुमज्जमाणगं नड. नहरछत्तचारणभडीड्डचेड तस्करासरिसजातीसु सुज्झियं सुरसीसपुंधकन्नलिमयगय उच्चिर वच्छू उल्लूरस्थंहै तं समुसिउं समारला 21 / ताहे तेसु चैव उचिदरकीडियगेसु अंकिंचि गाहीए मन्स रिवकं तमेवासाइझमारखा, एवं च कश्वथनिगाश्क्कमेणं मज मंसस्सोपरि दठं गेही संजाया, ताहे तसेव रसवाणिज्जगस्स हाउ , परिमुसिऊणं किंचि कंसदसदविणजायं अन्नत्य निक्कि। णि णं मज्जं समंसं परिभुज तारणं विनायं तेण ) रसवाणिज्जगेण, साहियं च नरवणो, तेणावि वझा पमादिहा 22 // तत्य य राउले एसी गोथमा! कुजपम्मो जहाणं जा का भावन्नसत्ता नारी अपराहदोसणं सा जावणं नी पसूया ताव णं नी वावाएथब्बा, तेहि विणिउत्तगणिजिंतगेहि सगेहे नेऊण पसबसमर्थ जार णिनिया रकमेयवा 23 / अहनिया गाथा तेहिं हरिएस. जाईटिसगेटिं, कालकमेण पसूचा य दारगं तं सावज्जाथरियजीवं, तो पसूथमेता येवं तं वालथं उज्झिऊयायपहा मरणभथाहित्था सा गोथमा! दिसिमेक्कं गंसूणं, रियाणिथंच तेहिं पावहिं जहा पणा सा पावकम्मा, साहियं च नरवणो सूणाहिरईहिं जहा गं देवा पणट्ठा సహా దకు
SR No.004371
Book TitleAgam Sudha Sindhu Part 10
Original Sutra AuthorN/A
AuthorJinendravijay Gani
PublisherHarshpushpamrut Jain Granthmala
Publication Year1975
Total Pages210
LanguageSanskrit
ClassificationBook_Devnagari & agam_mahanishith
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy