SearchBrowseAboutContactDonate
Page Preview
Page 137
Loading...
Download File
Download File
Page Text
________________ *ARRRRRRRE 168] श्रीआगमसुधासिन्धुः:: दशमो विभागः गच्छाहिबई सुयहरे भज्जा से णं किंचि सम्बनणं. तनाणीहिं पावावगायाणं पडिसेत्यिं तं सावसुथा. णुसारेण विन्नाथ सव्वहा सत्वपथारोहिणं णो समा. थरेजा णो णं समायरिज्जमाणं समगुजाणेज्जा,सेकी. हेण वा माणा वा माथाए वा लोभेण वा भएण वा हा. सेण वा गारवेण वा दय्येण वा पमारण वा असती धुकर लिण्या वा दिथा वा राओ वा एगओवा परिसाराओवा सुते वा जागरमाणे वा तिविहंतिविहेणं मणेणं वाथाए काएणं एतेसिमेव पयाणं जे केई विराहगे भवेज्जा से गं भिवसू भुज्जो 2 निंदणिज्जे गरहणिज्जे विंस. णिज्जे गुंधणिज्जे सवलोगपरिभूए बहुवाहिथणापारगयसरी उक्कोसग्ईिए अणंतसंसारसागरं परि. भमेज्जा, तत्पणं परिभममाणे स्थणमेक्कंपिन कहिंचि कदाइ निम्बूइं संपावेज्जा 11 / तो पमाथगोयरगथस्स णं मे पावाहमाहमहीणसत्तकाउरिसस्स इहरं चैव समु हिंग्या एमहंती आवई जेण ण सम्को अहमेशं जुत्तीखमं किंचि पडिउत्तरं पथाउं जे, तहा परलोगे य अणंतभनपरंपरं भममाणो धोरदारुणागंतसी यदुक्खस्स भा. गीभविहामिऽहं मंत्भगोत्ति चिंतयंतोऽवलक्षिामो सो सावज्जायरिओ गोथमा। तेहिं दुराचारपावकम्मदुइटसोयारोहिं जहा णं अलियखरमच्छरीभूओएस तो संखुजमणं खरमरीभूयं कलिऊणंच भणियं तेहि दुर्लसोथारोहिं जहा जाव णं नो छिन्नमिणमो संसयंता. वणं उठं वक्माणं अस्थि, ता एत्थं तं परिहारगंवा. थरेजा जं पोटजुत्तीखमं कुग्गहणिम्महणपचलति १३.तो तेण चितिथं जहा-नाहं नदिनेणं पारकरगेण चुक्किमो मेसिं, ता किमित्थ परिहारगं दाहामिति चिनयंतो पुगोवि गोयमा ! भणिभो सो तेहिं दुरायारेटिं AAAAA PORPcracrac मारकर
SR No.004371
Book TitleAgam Sudha Sindhu Part 10
Original Sutra AuthorN/A
AuthorJinendravijay Gani
PublisherHarshpushpamrut Jain Granthmala
Publication Year1975
Total Pages210
LanguageSanskrit
ClassificationBook_Devnagari & agam_mahanishith
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy