SearchBrowseAboutContactDonate
Page Preview
Page 128
Loading...
Download File
Download File
Page Text
________________ मी महानिशीथसूत्र :: अध्ययनं 1 एवं गरववत्वं तहत्ति पालेतं तं तहेव जहा भणियं। रथमलकिलेसमुक्को गोयम मुक्खं गए. ऽणतं / / 125 / / गच्छति गमिस्संति र ससुरासुरजगणमसिए वीरे। भुवणेस्पायडजसे जहभणियगुणरिए गणिणो // 16 // से भयनं / जे केई अमुणियसमथस भावे होत्था विहीए वा अविहीए वा कस्सई गावारस्सम मंडलिधम्मस्स वा घम्सीसइविहसणं स"प्यभयनाणसणचरिततनवीरियायारम्स वा मणसा वा वायाए वा कागुण वा कहिंचि अन्नथरे ठाणे के गच्छाहिबई आयरिए वा अंतोनिसुद्धपरिणामेति हो. ताण असई चोक्केज्ज वा स्वलेज ना परवेमायो का अणुठेमाणे वा से णं आराहगे उयाहु अणाराहगे ! गोथमा ! अणाराहगे। से भयवं! केणं अदरेणं एवं . बुध्ध जहा णं गोथमा! अणाराहगे / गोथमा ? या इमे दुवालसंगे सुयनाणे अगाप्यवसिए भवाइनिहो सन्भूयत्यपसाहणे अणाइसंसिद्ध से यं देविंदवंदवंदाणं अतुलबलवीरिएसस्थिसत्तपरक्कममहापूरिसायारतिदित्तिलावण्णरूवसोहरगाइसयकलाकलाबविच्छड्डमं. डियाणं अणंतनाणीणं सर्थसंबुदाणं जिणवराणं अगा डाण अणताण वहटमाणसमयसिझमाणाणं अजे. सिंच आसन्न पुरकडाणं अयंताणं सुगहियनामधज्जा णं महाथसाणं महासत्ताणं महाणु भागाणं तिढयणिकतिलयाणं तेलोम्चनाहा, जगपवराणं जगेकबं. jणं अगगुरुगं सम्वन्नूर्ण सव्वदस्स्सिीणं पवरवरधम्म तित्यंकराणं अरहताणं भगवंताणं भूर्यभरभविस्साइथाणागयवमाणनिरिबलासेसक सिगसगुणसपज्जयसवनत्युविनियस भावाणं उनमहाए पबरे एकमेकमणे,
SR No.004371
Book TitleAgam Sudha Sindhu Part 10
Original Sutra AuthorN/A
AuthorJinendravijay Gani
PublisherHarshpushpamrut Jain Granthmala
Publication Year1975
Total Pages210
LanguageSanskrit
ClassificationBook_Devnagari & agam_mahanishith
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy