SearchBrowseAboutContactDonate
Page Preview
Page 17
Loading...
Download File
Download File
Page Text
________________ [श्रीमदागमसुधासिन्धुः :: अष्टमो विभागः निजुझझाणे संगंझाणे संगहंझाणे ववहारंमाणे कयविक्कयंमाणे अणत्थदंडंझाणे याभोगंझाणे अणाभोगंझाणे अणाइल्लंझाणे वेरंमाणे वियवकमाणे हिंसंझाणे हासंझाणे पहासंमाणे पत्रोसंमाणे फरुसंझाणे भयंमाणे स्वंझाणे अप्पपसंसंझाणे परनिंदंझाणे परगरिहंझाणे परिग्गहंझाणे परपरिवायंभाणे परदूसणंझाणे श्रारंभंझाणे संरंभझाणे पावाणुमोअणंझाणे अहिगरणंझाणे असमाहिमरणंझाणे कम्मोदयपच्चयंझाणे इडिगारवंझाणे रसगारखंझाणे सायागारवंझाणे अवेरमणंझाणे अमुत्तिमरणंझाणे, पसुत्तस्स वा पडिबुद्धस्स वा जो मे कोई देवसियो राइयो उत्तम? अइक्कमो वइकमो अईयारो अणायारो तस्स मिच्छामि दुक्कडं // सूत्रं 1 // एस करेमि पणामं जिणव रखसहस्स वद्धमाणस्स / सेसाणं च जिणाणं सगणहराणं च सव्वेसिं // 11 // सव्वं पाणारंभं पञ्चवखामित्ति अलियवयणं च / सव्वमदिन्नादाणं मेहुराणपरिग्गहं चेव // 12 // सम्मं मे सबभूएसु, वेरं मझ न केणई / प्रासाउ श्रोसिरित्ताणं, समाहिमामुपालए // 13 // सव्वं चाहारविहिं सन्नायो गारखे कसाए य / सव्वं चेव ममत्तं चएमि सव्वं खमावेमि // 14 // हुजा इममि समए उवक्कमो जीवियस्स जइ मज्झ / एयं पञ्चरखाणं विउला श्राराहणा होउ // 15 // सव्वदुवखपहीणाणं, सिद्धाणं अरहो नमो। सहहे जिणपन्नत्तं, पञ्चवखामि य पावगं // 16 // नमुत्थु धुयपावाणं, सिद्धाणं च महेसिणं / संथारं पडिवजामि, जहा केवलिदेसियं // 17 // जं किंचिय दुच्चरियं तं सव्वं वोसिरामि तिविहेणं / सामाइयं व तिविहं करेमि सव्वं निरागारं // 18 : बझं अभितरं उवहि, सरीराइ सभोयणं / मणसावयकाएहिं, सव्वभावेण वोसिरे // 11 // सर्व पाणारंभं पञ्चक्खामित्ति अलियवयणं च / सव्वमदिन्नादाणं मेहुण्णपरिग्गहं व // 20 // सम्मं मे सव्वभूएसु, वेरं मज्झ न केणई / श्रासाउ श्रोसिरित्ताणं, समाहिमणुपालए // 21 // रागंबंधं पत्रोसं च, हरिसं दीणभावयं / उस्सुगत्तं
SR No.004369
Book TitleAgam Sudha Sindhu Part 08
Original Sutra AuthorN/A
AuthorJinendravijay Gani
PublisherHarshpushpamrut Jain Granthmala
Publication Year1975
Total Pages152
LanguageSanskrit
ClassificationBook_Devnagari, agam_chatusharan, agam_aaturpratyakhyan, agam_mahapratyakhyan, agam_bhaktaparigna, agam_tandulvaicharik, agam_sanstarak, agam_gacchachar, & agam_chandra
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy