SearchBrowseAboutContactDonate
Page Preview
Page 95
Loading...
Download File
Download File
Page Text
________________ 68 ] [ श्रीमदागमसुधासिन्धुः :: सप्तमो विभागः महासोक्खे 5 / णो खलु एस सक्को केणई देवेण वा दाणवेण वा किराणरेण वा किंपुरिसेण वा महोरगेण वा गंधव्वेण वा सत्थप्पयोगेण वा अग्गिप्पभोगेण वा मंतप्पभोगेण वा उवदवित्तए वा पडिसेहित्तए वा 6 ।तहाविश्र णं तुम्भं पिट्ठयाए भरहस्स रगणो उवसग्गं करेमोत्तिकटु तेसि यावाडचिलायाणं अंतियायो अवकमंति 2 ता वेउवित्रसमुग्घाएणं सम्मोहणंति 2 त्ता मेहाणीयं विउव्वंति 2 ता जेणेव भरहस्स रराणो विजयक्खंधावारणिवेसे तेणेव उवागच्छंति 2 ता उप्पिं विजयक्खंधावारणिवेसस्स खिप्पामेव पतणुतणायंति 2 ता खिप्पामेवा पविज्जुयायंति 2 ता खिप्पामेव जुग-मुसल-मुट्ठिप्पमाणमेत्ताहिं धाराहिं अोघमेघ सत्तरत्तं वासं वासिउं पवत्ता यावि होत्था 7 // सूत्रं 58 // तए णं से भरहे राया उप्पिं विजयक्खंधावारस्स जुग-मुसल-मुट्ठिप्पमाणमेत्ताहिं धाराहिं अोघमेधं सत्तरत्तं वासं वासमाणं पासइ 2 त्ता चम्मरयणं परामुसइ 1 / तए णं तं सिविच्छसरिसरुवं वेढो भाणिव्वो जाव दुवालसजोषणाई तिरियं पवित्थरइ तत्थ साहिबाई 2 / तए णं से भरहे राया सखंधावारबले चामरयणं दुरूहइ 2 त्ता दिव्वं छत्तरयणं परामुसइ 3 / तए णं णवणउइ-सहस्स-कंचणसलागपरिमंडियं महरिहं अउज्झ णिवण-सुपसत्थ-विसिट्ट-लट्ठ-कंचणसुपुटुदंडं मिउरायय-बट्ट लट्ठ-अरविंद-करिणयसमाणरूवं बत्थिपएसे अ पंजरविराइयं विविहभत्तिचित्तं मणि-मुत्त-पवाल तत्त-तवणिज-पंचवरिणअ-धोत्र-रयणरूवरइयं रयण-मरीई-समोप्पणा-कप्पकार-मणुरंजिएल्लियं रायलच्छिचिंधं अज्जुणसुवरण-पंडुर-पञ्चत्थुश्र-पट्ठदेसभागं तहेव तवणिज-पट्ट-धम्मतपरिगयं अहिश्रसस्सिरीधे सारय-रयणियर-विमल-पडिपुराण-चंद-मंडलसमाणरूवं गरिंदवामप्पमाण-पगइवित्थडं कुमुदसंडधवलं रराणो संचारिमं विमाणं सूरातववाय-बुट्टिदोसाण य खयकरं तवगुणेहिं लद्धं-ग्रहयं बहुगुणदाणं उऊण विवरीत्र-सुहकयच्छाई। छत्तरयणं पहाणं सुदुल्लहं अप्पपुराणाणं // 1 //
SR No.004368
Book TitleAgam Sudha Sindhu Part 07
Original Sutra AuthorN/A
AuthorJinendravijay Gani
PublisherHarshpushpamrut Jain Granthmala
Publication Year1978
Total Pages532
LanguageSanskrit
ClassificationBook_Devnagari, agam_jambudwipapragnapti, agam_jambudwipapragnapti, agam_nirayavalika, agam_kalpavatansika, agam_pushpika, agam_pushpachulika, & agam_vrushnidasha
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy