SearchBrowseAboutContactDonate
Page Preview
Page 92
Loading...
Download File
Download File
Page Text
________________ श्रीमज्जम्बूद्वीपप्रज्ञप्त्युपाङ्ग सूत्रं : तृतीयो वक्षस्कारः ] [65 अग्गाणीयं हयमहिथ-पवरवीरघाइग्र विवडिय-चिंधद्धयपडागं किच्छप्पाणोवगयं दिसोदिसि पडिसेहिंति 6 // सूत्रं 56 // तए णं से सेणाबलस्स णेश्रा वेदो जाव भरहस्स रराणो अग्गाणी यावाडचिलाएहि हयमहियपवरवीर जाव दिसो दिसं पडिसेहिग्रं पासइ 2 ता आसुरुत्ते रु? चंडिक्किए कुविए मिसिमिसेमाणे कमलामेलं श्रासरयणं दुरूहइ 2 ता तए णं तं असीइमंगुलमूसियं णवणउइ-मंगुलपरिणाहं अट्ठसय-मंगुलमायतं बत्तीसमंगुलमूसियसिरं चउरंगुलकन्नागं वीसइअंगुलबाहागं चउरंगुलजाणूकं सोलसगुलजंघागं चउरंगुलमूसिश्रखुरं मुत्तोली-संवत्त-वलियमझ ईसिं अंगुलपणयपट्ट संणयपटुं संगयपटु सुजायपढे पसत्थपट्ट विसिट्टपट्ट एणी-जाणुराणयवित्थय-थद्धपट्ट वित्तलयक-सणिवाय-अंकेल्लण-पहारपरिवजिअंगं तवणिजथासगाहिलाणं वरकणग-सुफुल्ल-थासग-विचित्त-रयणरज्जुपासं कंचण-मणिकणग-पयरग-णाणाविह-घंटियाजाल-मुत्तियाजालएहिं परिमंडियेणं प?ण सोभमाणेण सोभमाणं कक्केयण-इंदनील-मरगय-मसारगल्ल-मुहमंडणरइयं भाविद्ध-माणिक-सुत्तगविभूसियं कणगामय-पउम-सुकयतिलकं देवमइविकप्पियं सुरवरिंद-वाहण-जोग्गावयं सुरूवं दूइज्जमाण-पंच-चार-चामरामेलगं धरेतं अण(द)भवाहं अभेलणयणं कोकासित्र-बहलपत्तलच्छं सयावरणनवकणग-तविश्र-तवणिज-तालुजीहासयं सिरित्राभिसेअघोणं पोक्खरपत्तमिव सलिल-बिंदुजुधे अचंचलं चंचलसरीरं चोक्ख-चरग-परिव्वायगोविव हिलीयमाणं 2 खुर-चलण-चच्चपुडेहिं धरणित्रलं अभिहणमाणं 2 दोवि श्र चलणे जमगसमगं मुहायो विणिग्गमंतं व सिग्घयाए मुणालतंतुउदगमवि णिस्साए पकमंतं जाइ-कुल-रूव-पचय-पसत्थ-बारसावत्तग-विसुद्धलक्खणं सुकुलप्पसूयं महावि-भद्दयविणीयं अणुश्र-तणुश्र-सुकुमाल-लोमनिद्धच्छवि सुजाय-अमर-मण-पवण-गरुल-जइण-चवलसिग्घगामि इसिमिव खंतिखमए सुसीसमिव पञ्चक्खयाविणीयं. उदग-हुतवह-पासाण-पंसु-कद्दम-ससकर-सवालु
SR No.004368
Book TitleAgam Sudha Sindhu Part 07
Original Sutra AuthorN/A
AuthorJinendravijay Gani
PublisherHarshpushpamrut Jain Granthmala
Publication Year1978
Total Pages532
LanguageSanskrit
ClassificationBook_Devnagari, agam_jambudwipapragnapti, agam_jambudwipapragnapti, agam_nirayavalika, agam_kalpavatansika, agam_pushpika, agam_pushpachulika, & agam_vrushnidasha
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy