________________ भीगजम्मूद्वीपाशप्पुपाङ्ग सूत्र : द्वितीयोवक्षस्कार : ] [ 36 पाउभविस्सइ भरहप्पमाणमेत्ते यायामेणं तदणुरूवं च णं विक्खंभवाहल्लेणं 3 / तए णं से खीरमेहे गामं महामेहे खिप्पामेव पतणतणाइस्सइ जाव खिप्पामेव जुगमुमलमुट्टि जाव सत्तरत्तं वासं वासिस्सइ, जेणं भरहवासस्स भूमीए वराणं गंधे रमं फासं च जणइस्सइ 4 / तसि च णं खीरमेहंसि सत्तरत्तं णिवति. तंसि समाणंसि इत्थ णं घयमेहे णामं महामेहे पाउभविस्सइ, भरहप्पमाणमेत्ते थायामेणं, तदणुरूवं च णं विवखंभबाहल्लेणं 5 / तए णं से घयमेहे महामेहे खिप्पामेव पतणतणाइस्सइ जाव वासं वासिस्सइ जेणं भरहस्स वासस्स भूमीए सिणेहभावं जणइस्सइ 6 / तसिं च णं घयमेहंसि सत्तरत्तं णिवतितंसि समाणंसि एत्थ णं अमयमेहे णामं महामेहे पाउभविस्सइ भरहप्पमाणमित्तं पायामेणं जाव वासं वासिस्सइ 7 / जे णं भरहे वासे रुख-गुच्छ गुम्म-लय-बल्लि-तण-पव्वग-हरितग-योसहि-पवालंकुरमाईए तणवणस्सइकाइए जणइस्सइ 8 / तंसि च णं अमयमेहंसि सत्तरत्तं णिवतितंसि समाणंसि तत्थ णं रसमेहे णामं महामेहे पाउभविस्सइ भरहप्पमाणमित्ते अायामेणं जाव वासं वासिस्सइ 1 / जेणं तेसिं बहूणं रुक्खगुच्छ-गुम्म-लय-वल्लि-तण-पब्वग-हरित-योसहि-पवालंकुरमादीणं तित्त कडुअकसाय-अंबिलमहुरे पंचविहे रसविसेसे जणइस्सइ 10 / तए णं भरहे वासे भविस्सइ परूढ रुख गुच्छ-गुम्म-लय-बल्लि-तण-पव्वयग-हरियोसहिए, उवचिय-तय-पत्त पवालपल्लवांकुर-पुष्फफलसमुइए सुहोवभोगे श्रावि भविस्सइ 11 / / सूत्रं 38 // तए णं ते मणुया भरहं वासं परूढरक्ख-गुच्छ-गुम्मलय-वलि-तण-पव्यय हरिय-योसहीयं उबचिय--तय-पत्त-पवाल-पल्लवंकुरपुष्फफलसमुइयं सुहोवभोगं जायं 2 चावि पासिहिति पासित्ता बिलेहितो णिद्धाइसंति णिद्धाइत्ता हट्टतुट्टा अण्णमगणं सहाविस्संति 2 ता एवं वदिस्संति-जाते णं देवाणुप्पिया ! भरहे वासे परूढरुक्ख-गुच्छ-गुम्मलय-वल्लि-तणपब्धय-हरित्र जाव सुहोवभोगे, तं जे णं देवाणुप्पिया ! अम्हं