SearchBrowseAboutContactDonate
Page Preview
Page 57
Loading...
Download File
Download File
Page Text
________________ 30 ] __ [ श्रीमदागमसंधासिन्धुः :: सप्तमो विभागः अप्पाणं भावमाणा विहरंति 18 / अरहयो णं उसभस्स दुविहा यंतकरभूमी होत्था, तंजहा-जुगंतकरभूमी अ परियायतकरभूमी य, जुगंतकरभूमी जाव असंखेजाई पुरिसजुगाई, परियायतकरभूमी अंतोमुहुत्तपरियाए अंत. मकासी 11 // सूत्रं 31 // उमभे गां अरहा पंचउत्तरासाढे अभीडछ? हात्था. तंजहा-उत्तरासादाहिं चुप चइत्ता गम्भं वक्ते उत्तरासादाहिं जाए उत्तरामादाहिं रायाभिसेयं पने उत्तरासादाहिं मुडे भवित्ता अगारायो यणगारियं पवइए उत्तरामाढाहिं यांने जाव समुप्परागो, अभीगाा परिणिव्युए ।।सूत्रं 32 // उसमे गणं अरहा कोमलिए बजरिमहनारायसंघयण समचउरंससंठाणसंठिए पंच घणुसयाई उद्धं उच्चत्तणं होत्था 1 / उममें गणं यरहा वीस पुव्वप्सयसहस्माई कुमारवासमझे वसित्ता तेवट्टि पुव्यसयसहस्साई महारजवासमझे वमित्ता तेसीई पुवमयसहस्पाई अगारवासमझे वसित्ता मुंडे भविता अगारायो अणगारियं पव्वइए 2 / उसमें गां यरहा एवं बामसहस्म करमत्थपरियायं पाउणिना एगं पुव्वसहम्मं वाससहम्मूणं केवलिपरियायं पाउणित्ता एगं पुब्बसयसहस्सं बहुपडिपुराणं मामराणापरियायं पाउगिता चउरासीइं पुव्वसयसहस्साई सव्वाउयं पालइत्ता जे से हमंताणं तच्च मास पंचमे पक्खे माहबहुले, तस्स णं माहबहुलम्स तेरमीपवरवेणं दसहि यणगारमहस्सेहि सद्धिं संपरिखुडे अट्टावयसेलसिहरंसि वोइसमेणं भत्तेणं अपाणएणं संपलियंकणिसराणे पुब्वराहकालसमयंसि अभीइणा गावखनेणं जोगमुवागएणं सुसमदूसमाए समाए एगूणणव उईईहिं पक्वेहि सेसेहिं कालगए वीइक्कते जाव सव्वदुक्खप्पहीण 3 / जं समयं च णं उसमे यरहा कोसलिए कालगए वीइक्कते समुन्जाए लिगणनाइजरामरणावंगो मिद्धे बुद्धे जाव सव्वदुक्खप्पहीणे तं समयं च गई सकस्स देविदस्म देवरराणा थासण चलिए, तए णं से सक्के देविदे देवराया ग्रासणं चलिग्रं पासइ पासित्ता प्रोहिं पउंजइ 2 ता भयवं तित्थयरं योहिणा याभोएट 2
SR No.004368
Book TitleAgam Sudha Sindhu Part 07
Original Sutra AuthorN/A
AuthorJinendravijay Gani
PublisherHarshpushpamrut Jain Granthmala
Publication Year1978
Total Pages532
LanguageSanskrit
ClassificationBook_Devnagari, agam_jambudwipapragnapti, agam_jambudwipapragnapti, agam_nirayavalika, agam_kalpavatansika, agam_pushpika, agam_pushpachulika, & agam_vrushnidasha
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy