________________ / 485 श्री निरयावलिकासूत्र :: पुष्पिका वर्गः 3 / णुप्पिया एयस्स ठाणस्स पालोएहि जाव पच्छित्तं पडिवजाहि 1 / तते णं सा सुभदा अन्जा सुब्बयाणं अजाणं एयम8 नो श्रादाति नो परिजाणति, अणाढायमाणी अपरिजाणमाणी विहरति 2 / तते णं तातो समणीयो निग्गंथीयो सुभद अज्ज हीलेंति निंदंति खिसंति गरहंति अभिवखणं - 2 एयम8 निवारेंति 3 // सू 0 11 / / तते णं तीसे सुभदाए अजाए समणीहिं निग्गंथीहिं हीलिजमाणीए जाव अभिक्खणं 2 एयम? निवारिजमाणीए अयमेयारूवे अन्झथिए जाव समुप्पजित्था-जया णं अहं श्रगारवासं वसामि तया णं अहं अप्पवसा, जप्पभिई च णं अहं मुंडा भवित्ता श्रागारायो अणगारियं पवइत्ता तप्पभिई च णं अहं परवसा, पुचि च समणीयो निग्गंथीयो पाति परिजाणेति, इयाणि नो पाढाइंति नो परिजाणंति, तं सेयं खलु मे कल्लं जाव जलंते सुव्वयाणं अजाणं अंतियायो पडिनिक्खमित्ता पाडियक्कं उवस्सयं उपसंपजित्ता णं विहरित्तए, एवं संपेहेति 2 कल्लं जाव जलते सुब्बयाणं अजाणं अंतियातो पडिनिवखमेति 2 पाडियक्कं उवस्सयं उपसंपजिता णं विहरति 1 / तते णं सा सुभदा अजा अजाहिं अणो. हट्टिया अणिवारिता सच्छंदमती बहुजणस्स चेडरूवेसु मुच्छित्ता जाव अभंगणं च जाव नत्तिपिवासं च पचणुभवमाणी विहरति 2 // सू० 12 // तते णं सा सुभदा अजा पासस्था पासस्थविहारी एवं श्रोसराणा पोसण्णवि. हारा कुपीला कुपीलविहारी संसत्ता संसत्तविहारी ग्रहाच्छंदा ग्रहाच्छंदविहारी बहूई वासाइंसामनपरियागं पाउणति 2 अद्धमासियाए संलेहणाए अत्ताणं तीसं भीत्ताई 2 अणसणे छेदित्ता 2 तस्स ठाणस्स प्रणालोइयप्पडिक्कंता कालमासे कालं किचा सोहम्मे कप्पे बहुपुत्तियाविमाणे उववायसभाए देवसयणिज्जसि . देवदूसंतरिया अंगुलस्स असंखेजभागमेत्ताए योगाहणाए बहुपुत्तियदेवित्ताए उववराणा 1 / तेणं सा बहुपुत्तिया देवी बहुणोववन्नमित्ता समाणी पंचविहाए पजत्तीए जाव भासान,पजत्तीए 2 / एवं खलु गोयमा ! बहुपुत्तियाए