________________ श्रीनिरयावलिकास्त्र :: पुष्पिका-वर्गः 3 ] [ 475 विहरति / तत्थ णं जे ते दिसापोविखया ताबसा तेसिं अंतिए दिसापोक्खियत्ताए पव्वइत्तए पन्वयिते वि य णं समाणे इमं एयारूवं अभिग्गहं अभिगिन्हिस्सामि-कप्पति मे जावजीवाए छ8 छ?णं अणिक्खित्तेणं दिसाचकवालेणं तबोकम्मेणं उड्डे बाहातो पगिझिय 2 सूराभिमुहस्स अातावणभूमीए पातवेमाणस्स विहरित्तए त्ति कटु एवं संपेहेइ 2 कल्लं जाव जलंते सुबहु लोह जाव दिसापोक्खियतावसत्ताए पव्वइए 2 वि य णं समाणे इमं एयारूवं अभिग्गहं जाव अभिगिन्हित्ता पढमं छ?क्खमणं उवसंपजित्ता णं विहरति 2 // सू० 72 // तते णं सोमिले माहणे रिसी पढमछट्टवखमणपारणंसि पायावणभूमीए पचोरुहति 2 वागलपत्थनियत्थे जेणेव सए उडए तेणेव उवागच्छति 2 कि(क)ढिणसंकाइयं गेराहति 2 पुरच्छिमं दिसिं पुक्खेति, पुरच्छिमाए दिसाए सोमे महाराया पत्थाणे पत्थियं अभिरक्खउ सोमिलमाहणरिसिं अभिरक्खित्ता 2 जाणि य तत्थ कंदाणि य मूलाणि य तयाणि य पत्ताणि य पुष्पाणि य फलाणि य बीयाणि य हरियाणि ताणि अणुजाणउ ति कटु पुरच्छिमं दिसं पसरति 2 जाणि य तत्थ कंदाणि य जाव हरियाणि य ताई गेराहति किढिणसंकाइयं भरेति 2 दम्भे य कुसे य पत्तामोडं च समिहा कट्ठाणि य गेहति 2 जेणेव सए उडए तेणेव उवागच्छति 2 किढिणसंकाइयगं ठवेति 2 वेदि वड्डेति 2 उबलेवणसंमजणं करेति 2 दम्भकलसहत्थगते जेणेव गंगा महानदी तेणेव उवागच्छति 2 गंगं महानदी भोगाहति 2 जलमजणं करेति 2 जलकिड्ड करेति 2 जलाभिसेयं करेति 2 श्रायते चोक्खे परमसुइभूए देवपिउकयकज्जे दमकलसहत्थगते गंगातो महानदीयो पच्चुत्तरति जेणेव सते उडए तेणेव उवागच्छति 2 दम्भे य कुसे य वालुयाए य वेदि रएति 2 सरयं करेति 2 अरणिं करेति 2 सरएणं अरणिं महेति 2 अग्गि पाडेति 2 अग्गि संधु. केति 2 समिहा कट्टाणि पक्खिवति 2 अग्गि उजालेति 2 अग्गिस्स