SearchBrowseAboutContactDonate
Page Preview
Page 469
Loading...
Download File
Download File
Page Text
________________ 442 ] [ श्रीमदागमसुधासिन्धुः :: सप्तमो विभागः खंजणवराणामे अस्थि नीलए राहुविमाणे लाउयवराणाभे पराणत्ते, अस्थि लोहिए राहुविमाणे मंजिट्ठावराणाभे पराणत्ते, अत्थि हालिदए राहुविमाणे हलिहावराणामे पराणत्ते, अस्थि सुकिल्लए राहुविमाणे भासरासिवराणामे पराणते ७।ता जया णं राहुदेवे पागच्छमाणे वा गच्छमाणे वा विउव्वेमाणे वा परियारेमाणे वा चंदस्स वा सूरस्स वा लेस्स पुरच्छिमेणं श्रावरित्ता पचत्थिमेणं वीतीवतति, तया णं पुरच्छिमेणं चंदे सूरे वा उवदंसेति पञ्चस्थिमेणं राहू, जदा णं राहुदेवे श्रागच्छमाणे वा गच्छमाणे वा विउव्वमाणे वा परियारेमाणे वा चंदस्स वा सूरस्स वा लेसं दाहिणेणं थावरित्ता उत्तरेणं वीतीवतति, तदा णं दाहिणेणं चदे वा सूरे वा उवदंसेति उत्तरेणं राहू 8 / एतेणं अभिलावणं पचत्थिमेणं श्रावरित्ता पुरच्छिमेणं वीतीवतति उत्तरेणं श्रावरित्ता दाहिणेणं वीतिवतति 1 / जया णं राहू देवे श्रागच्छमाणे वा गच्छमाणे वा विउव्वमाणे वा परियारेमाणे वा चंदस्स वा सूरस्स वा लेसं दाहिणपुरच्छिमेणं श्रावरित्ता उत्तरपत्थिमेणं वीईवयइ तया णं दाहिणपुरच्छिमेणं चंदे वा सूरे वा उवदंसेइ उत्तरपञ्चत्थिमेणं राहू, जया णं राहू देवे श्रागच्छमाणे वा गच्छमाणे वा विउव्वमाणे वा परियारे. माणे वा चंदस्स वा सूरस्स वा लेसं दाहिणपञ्चत्थिमेणं श्रावरित्ता उत्तर पुरच्छिमेणं वीतीवति तदा णं दाहिणपञ्चत्थिमेणं चंदे वा सूरे वा उवदंसेति उत्तरपुरच्छिमेणं राहू 10 / एतेणं अभिलावेणं उत्तरपञ्चस्थिमेणं आवरेत्ता दाहिणपुरच्छिमेणं वीतीवतति, उत्तरपुरच्छिमेणं श्रावरेत्ता दाहिणपञ्चत्थिमेणं वीतीवयइ 11 / ता जता णं राहू देवे श्रागच्छमाणे वा गच्छमाणे वा विउब्वमाणे वा परियारेमाणे वा चंदस्स वा सूरस्स वा लेसं पावरेत्ता वीती. वतति तदा णं मणुस्सलोए मणुस्सा वदति-राहुणा चंदे सूरे वा गहिते 12 / ता जया णं राहू देवे श्रागच्छमाणे वा गच्छमाणे वा विऊवमाणे वा परियारेमाणे वा चंदस्स वा सूरस्स वा लेसं पावरेत्ता पासेणं वीतीवतति तता
SR No.004368
Book TitleAgam Sudha Sindhu Part 07
Original Sutra AuthorN/A
AuthorJinendravijay Gani
PublisherHarshpushpamrut Jain Granthmala
Publication Year1978
Total Pages532
LanguageSanskrit
ClassificationBook_Devnagari, agam_jambudwipapragnapti, agam_jambudwipapragnapti, agam_nirayavalika, agam_kalpavatansika, agam_pushpika, agam_pushpachulika, & agam_vrushnidasha
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy