________________ 426 ] [ श्रीमदागमसुधासिन्धुः / सप्तमो विभागः चरति, हेट्ठिलातो ताराविमाणातो दसजोयणाई उड्डे उप्पतित्ता सूरविमाणा चारं चरंति नउति जोयणाई उड्डे उप्पतित्ता चंदविमाणा चारं चरंति दसोत्तरं जोयणसतं उड्ड : उप्पतित्ता उपरिल्ले ताराख्वे चारं चरति, सूरविमाणातो असीति जोयणाई उड्ढ उप्पतित्ता चंदविमाणे चारं चरति जोयणसतं उड्ड उप्पतित्ता उवरिल्ले ताराख्वे चारं चरति, ता चंदविमाणातो णं वीसं जोयणाई उड्ड उप्पतित्ता उवरिल्लते ताराख्वे चारं चरति, एवामेव सपुत्वावरेणं दसुत्तरजोयणसतं बाहल्ले तिरियमसंखेज्जे जोतिसविसए जोतिसं चारं चरति श्राहितेति वदेजा २॥सूत्रं // ता अस्थि णं चंदिमसूरियाणं देवाणं हिट्ठपि ताराख्वा अणुपि तुल्लावि समंपि ताराख्वा अणुपितुल्लावि उप्पिपि ताराख्वा अणुपि तुल्लावि ?, ता अत्थि 1 / ता कहं ते चंदिमसूरियाणं देवाणं हिट्ठपि ताराख्वा अणुपि तुल्लावि समंपि ताराख्वा अणुपि तुल्लावि उप्पिपि ताराख्वा अणुपि तुल्लावि ?, ता. जहा जहा णं तेसि णं देवाणं तवणियमबंभचेराई उस्सिताई भवंति तहा तहा णं सिं देवाणं एवं भवति, तंजहा-अणुते वा तुलत्ते वा 2 / ता एवं खलु चंदिमसूरियाणं देवाणं हिट्ठापि ताराख्वा अणुपि तुल्लावि तहेव जाव उपिपि ताराख्या अणुपि तुल्लावि 3 // सूत्रं 10 // ता एगमेगस्त णं चंदस्स देवस्त केवतिया गहा परिवारो पराणत्तों ?, केवतिया णक्खता परिवारो पराणत्तो ? केवतिया तारा परिवारो पराणत्तो ?, ता एगमेगस्स णं चंदस्स देवस्स अट्ठासीतिगहा परिवारो पराणत्तो, अट्ठावीसं णक्खत्ता परिवारो पराणत्तो, छावट्ठिसहस्साई गव चेव सताइं पंचुत्तराई (पंचसयराई) / एगससीपरिवारो तारागणकोडिकोडीणं // 1 // परिवारो पराणत्तो // सूत्रं ११॥ता मंदरस्स णं पव्वतस्स केवतियं अबाधाए जोइसे चारं चरति ?, ता एकारस एकवीसे जोयणसते अबाधाए जोइसे चारंचरति 1 / ता लोअंतातो णं केवतियं अबाधाए जोतिसे पराणते ?, ता एकारस एकारे