SearchBrowseAboutContactDonate
Page Preview
Page 442
Loading...
Download File
Download File
Page Text
________________ श्रीमन्सूर्यप्रज्ञप्तिसूत्र :: प्रा० 53 / [ 415 केणं णक्खत्तेणं जोएति ?, ता उत्तराहिं यांसाढाहिं, उत्तराणं श्रासादाणं चरिमसमए 8 / ता एतेसि णं पंचराहं संवच्छराणं पंत्रमं हेमंत पाउट्टि चंदे केणं णक्खत्तेणं जोएति ?, कत्तियाहिं, कत्तियाणं अट्ठारस मुहुत्ता छत्तीसं च बावट्ठिभागा मुहुत्तस्स बांवट्ठिभागं च सत्तद्विधा छेत्ता छ. चुरिणया मागा सेसा 1 / तं समयं च णं सूरे केणं गक्खत्वेणं. जोएति ?, ता उत्तराहिं आसाढाहिं, उत्तराणं श्रासादाणं चरिमसमए 10 // सूत्रं 77 // तत्थ खलु इमे दसविधे जोए घराणत्ते, तंजहा-वसभाणुजोए वेणुयाणुजोते मंचे मंचाइमंचे छत्तें छत्तातिच्छत्ते जुअणद्धे घणसंमद्दे पीणिते मंडकप्पुते खामंदसमे 1 / एतसि णं पंचराहं संवच्छराणं छत्तातिच्छत्तं जोयं चंदे कसि देसंसि जोएति?, ता जंबुद्दीवस्स 2 पाईणपडिणीबायताएं उदीणदाहिणायताए जीवाए मंडलं चउव्वीसेणं सतेणं छित्ता दाहिणपुरच्छिमिल्लसि चउभागमंडलंसि सत्तावीसं भागे उादिणावेत्ता अट्ठावीसतिभागं वीसधा छेत्ता. अट्ठारसभागे उवादिणावेत्ता तिहिं भागेहिं दोहिं कलाहिं दाहिणपुरच्छिमिल्लं चउब्भाग मंडलं असंपत्ते एत्थ णं से चंदे छत्तातिच्छत्तं जोयं जोएति, उप्पिं चंदो मज्झे णक्खत्ते हेट्ठा श्रादिच्चे 2 / तं समयं च णं चंदे केणं णक्खत्तेणं जोएति ?, ता चित्ताहिं चरमसमए 3 // सूत्रं 78 / बारसमं पाहुडं समत्तं // . // इति द्वादशं प्राभृतम् // 12 // // अथ चन्द्रमसो वृद्ध्यपवृद्धिनामकं त्रयोदशं प्राभृतम् // ता कहं ते चंदमसो वडोवड्डी श्राहितेति वदेजा ?, ता अट्ट पंचासीते मुहुत्तसते तीसं च बावट्ठिभागे मुहुत्तस्स 1 / ता दोसिणापक्खायो अंधगारपक्खमयमाणे चंदे चत्तारि बायालसने छत्तालीसं च बावट्ठिभागे मुहुत्तस्स जाई चंदे रजति, तंजहा-पढमाए परमं भागं बितियाए बितियं भागं जाव पराणरसीए पराणरसमं भागं, चरिमसमए चंदे रत्ते भवति, अवसेसे समए चंदे
SR No.004368
Book TitleAgam Sudha Sindhu Part 07
Original Sutra AuthorN/A
AuthorJinendravijay Gani
PublisherHarshpushpamrut Jain Granthmala
Publication Year1978
Total Pages532
LanguageSanskrit
ClassificationBook_Devnagari, agam_jambudwipapragnapti, agam_jambudwipapragnapti, agam_nirayavalika, agam_kalpavatansika, agam_pushpika, agam_pushpachulika, & agam_vrushnidasha
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy