________________ 408 ] ( श्रीमदागमसुधासिन्धुः / सप्तमो विभागः ढाणं तेरस मुहुत्ता तेरम य बावद्विभागा मुहुत्तस्स बावविभागं च सत्तट्टिधा छेत्ता सत्तावीसं चुरिणया भागा सेसा 12 / तं समयं च णं सूरे केणं णक्खत्तेणं जोएति ?, ता पुणवसुणा, पुणब्बसुस्स दो मुहुत्ता छप्पराणं बावट्ठिभागा मुहुत्तस्स बावट्ठिभागं च सत्तट्टिधा छेत्ता सट्ठी चुरिणया भागा सेसा 13 / ता एएसिणं पंचराहं संवच्छराणं चउत्थस्स चंदसंवच्छरस्स के श्रादी अाहितेति वदेजा ?, ताजेणं तच्चस्स अभिवडितसंवच्छरस्स पजवसाणे से णं चउत्थस्स चंदसंवच्छरस्स श्रादी अणंतरपुरक्खडे समये 14 / ता से णं किंपज्जवसिते ग्राहितेति वदेजा ?, ताजे णं चरिमस्स अभिवड्डियसंवच्छरस्स श्रादी से णं चउत्थस्स चंदसंवच्छरस्स पजवसाणे अणंतरपच्छाकडे समये 15 // तं समयं त्र णं चंदे केणं णक्खत्तेणं जोएति ?, ता उत्तराहिं श्रासादाहिं, उत्तराणं प्रासाढाणं चत्तालीसं मुहुत्ता चत्तालीसं च बासट्ठिभागा मुहुत्तस्स बावट्ठिभागं च सत्तट्ठिधा छेत्ता चउसट्टी चुगिणयाभागा सेसा 16 / तं समयं च णं सूरे केणं णाक्खत्तेणं जोएति ?, ता पुणव्वसुणा, पुणव्वसुस्स अउणतीसं मुहुत्ता एकवीसं बावट्ठिभागा मुहुत्तस्स बावद्विभागं च सत्तट्टिधा छेत्ता सीतालीस चुरिणयाभागा सेसा 17 ता एतेसिणं पंचराहं संवच्छराणं पंचमस्स अभिवड्डितसंवच्छरस्स के यादी अाहिताति वदेजा ?, ता जे णं चउत्थस्स चंदसंबच्छरस्स पज. वसाणे से णं पंचमस्स अभिवडितसंवच्छरस्स श्रादी अणंतरपुक्खडे समये 18 / ता से णं किंपज्जवसिते अाहितेति वदेजा ?, ताजे णं पढमस्स चंदसंवच्छरस्स अादी से णं पंचमस्स अभिवडितसंवच्छरस्स पजवसाणे अणंतर. पच्छाकडे समये 11 / तं समयं च णं चंदे केणं णक्खत्तेणं जोएति ?, ता उत्तराहि त्रासादाहिं, उत्तराणं श्रासाढाणं चरमसमये, तं समयं च णं सूरे केणं णक्खत्तेणं जोएति ?, ता पुस्सेणं, पुस्सस्स णं एकवीसं मुहुत्ता तेतालीसं च बावट्ठिभागा मुहुत्तस्स बावट्ठिभागं च सत्तट्ठिधा छेत्ता तेत्तीसं चुरिणया भागा सेसा 20 / / सूत्रं 71 // एकारसमं पाहुडं समत्तं // // इति एकादशं प्राभृतम् // 11 //