________________ श्रीमत्सूर्यप्रज्ञप्तिसूत्र :: प्रा० 10 प्रा०प्रा० 22 ) [ 366 क्खत्ता जेसि णं तिसहस्सं पंचदसुत्तरं सत्तसट्ठिभागतीसतीभागाणं सीमाविक्खंभो 1 / ता एतेसि णं छप्पराणाए णक्खत्ताणं कतरे णक्खत्ता जेसि णं छसया तीसा तं चेव उच्चारेतव्वं, ता एएसि णं छप्पराणाए णक्खत्ताणं कयरे णक्खत्ता जेसि णं तिसहस्सं पंचदसुत्तरं सत्तसट्ठिभागतीसइभागाणं सीमाविक्खंभो ?, ता एतेसि णं छप्पराणाए णक्खत्ता णं तत्थ जे ते णवखत्ता जेसि णं छ सता तीसा सत्तट्ठिभागतीसतिभागेणं सीमाविवखंभो ते णं दो अभीयी, तत्थ जे ते रणखत्ता जेसि णं सहस्सं पंचुत्तरं सत्तसट्ठिभागतीसतिभागाणं सीमाविक्खंभो ते णं बारस, तंजहा-दो सतभिसया जाव दो जेट्टा, तत्थ जे ते णक्खत्ता जेसि णं दो सहस्सा दसुत्तरा सत्तट्ठिभागतीसतिभागाणं सीमाविक्खंभो ते णं तीसं, तंजहा-दो सवणा जाव दो पुवासादा, तत्थ जे ते णक्खत्ता जेसिणं तिरिण सहस्सा पराणरसुत्तरा सत्तट्ठिभागतीसतिभागाणं सीमाविक्खंभो ते णं बारस, तंजहा-दो उत्तरापोट्टवता जाव उत्तरासादा वा 2 // सूत्रं 61 // एतेसि णं छप्पराणाए णक्खत्ताणं किं सता पादो चंदेण सद्धिं जोएंति ? ता एतेसि णं छप्पराणाए णक्खत्ताणं किं सया सायं चंदेण सद्धिं जोयं जोएंति ?, एतेसि णं छप्पराणाए णवखत्ताणं किं सया दुहा पविसिय 2 चंदेण सद्धि जोयं जोएंति ?, ता एएसि णं छप्पराणाए णखत्ताणं न किंपि तं जं सया पादो चंदेण सद्धिं जोयं जोएंति, नो सया सागं चंदेण सद्धिं जोयं जोएंति, नो सया दुहयो पविसित्ता 2 चंदेण सद्धिं जोयं जोएंति, गराणस्थ दोहिं अभीयोहिं, ता एतेणं दो अभीयी पायचिय 2 चोत्तालीसं 2 अमावासं जोएंति, णो चेव णं पुरिणमासिणि // सूत्रं 62 // तत्थ खलु इमाश्रो बावडिं पुरिणमासिणीयो बावढि अमावासाम्रो पराणत्तायो 1 / ता एएसिणं पंचराहं संवच्छराणं पढमं पुरिणमासिणिं चंदे किंसि देसंसि जोएइ ?, जंसिणं देसंसि चंदे चरिमं बावट्टि पुरिणमासिणिं जोएति ताए तेणं पुगिणमासिणिटाणातो मंडलं चउव्वीसेणं सतेणं छेत्ता