SearchBrowseAboutContactDonate
Page Preview
Page 404
Loading...
Download File
Download File
Page Text
________________ श्रीमन्सूर्याज्ञप्तिसूत्र :: प्रा० 10 प्रा० 4 | [ 377 पच्छा अवरराई, एवं खलु पुव्वापोट्टवता गाक्खत्ते एगं च दिवसं एगं च राई चंदेणं सद्धिं जोयं जोएति 2 ता जोयं अणुपरियट्टति 2 पातो चंदं उत्तरापोट्ठवताणं समप्पेति 4 / ता उत्तरपोट्ठवता खलु नक्खत्ते उभयंभागे दिवड्डखेत्ते पणतालीसमुहुत्ते तप्पटमयाए पातो चंदेण सद्धिं जोयं जोएति अवरं च रातिं ततो पच्छा अवरं दिवसं, ए खलु उत्तरापोट्टवताणक्खत्ते दो दिवसे एगं च राई चंदेण सद्धिं जोयं जोएति जोइता जोयं अणुपरियट्टति त्ता सायं चंदं रेवतीणं समप्पेति 5 / ता रेवती खलु णक्खत्ते पच्छंभागे समक्खेते तीसतिमुहुत्ते तप्पढमताए सागं चंदेणं सद्धिं जोयं जोएति, ततो पच्छा श्रवरं दिवसं, एवं खलु रेवतीणक्खत्ते एगं राई एगं च दिवसं चंदेण सद्धिं जोयं जोएति 2 ता जोयं अणुपरियट्टति 2 त्ता सागं चंदं अस्सिणीणं समप्पेति 6 / ता अस्सिणी खलु णक्खत्ते पच्छिमभागे समखेत्ते तीसतिमुहुत्ते तप्पढमताए सागं चंदेण सद्धिं जोयं जोएति, ततो पच्छा अवरं दिवसं, एवं खलु अस्सिणीणक्खत्ते एगं च राई एगं च दिवसं चंदेण सद्धिं जोयं जोएति 2 ता जोगं अणुपरियट्टइ 2 ता सागं चंदं भरणीणं समप्पेति 7 / ता भरणी खलु णक्खत्ते णत्तंभागे अवड्डखेत्ते परणरसमुहुत्ते तप्पढमताए सागं चंदेण सद्धिं जोयं जोएति, णो लभति अवरं दिवसं, एवं खलु भरणीणक्खत्ते एगं राई चंदेणं सद्धिं जोयं जोएति 2 ता जोयं अणुपरियट्टति 2 सा पादो चंदं कत्तियाणं समप्पेति 8 | ता कत्तिया खलु णक्खत्ते पुव्वंभागे समक्खिते तीसइमुहुत्ते तप्पढमताए सागं चंदेणं सद्धिं जोगं जोएति ततो पच्छा राई, एवं खलु कत्तिया नक्खत्ते एगं दिवसं एगं च राइं चंदेण सद्धिं जोयं जोएति 2 त्ता जोयं अणुपरियट्टइ 2 ता पादो चंदं रोहिणीणं समप्पेति 1 / रोहिणी जहा उत्तरभद्दवता, मगसिरं जहा धणिट्ठा, श्रद्दा जहा सतभिसया, पुणव्वसु जहा उत्तराभद्दवता, पुस्सो जहा धणिट्ठा, असलेसा जहा सतभिसया, मघा जहा पुव्वाफग्गुणी, पुव्वाफग्गुणी जहा 48
SR No.004368
Book TitleAgam Sudha Sindhu Part 07
Original Sutra AuthorN/A
AuthorJinendravijay Gani
PublisherHarshpushpamrut Jain Granthmala
Publication Year1978
Total Pages532
LanguageSanskrit
ClassificationBook_Devnagari, agam_jambudwipapragnapti, agam_jambudwipapragnapti, agam_nirayavalika, agam_kalpavatansika, agam_pushpika, agam_pushpachulika, & agam_vrushnidasha
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy