SearchBrowseAboutContactDonate
Page Preview
Page 34
Loading...
Download File
Download File
Page Text
________________ श्रीमज्जम्बूद्वीपप्रज्ञप्त्युपाङ्गसूत्रं : प्रथमो वक्षस्कारः / तत्थ णं दाहिणिलाए विजाहरसेटीए गगणवल्लभपामोक्खा पण्णासं विजाहरणगरावासा पराणत्ता, उत्तरिल्लाए विजाहरसेढीए रहनेउरचकवालपामोक्खा सहि विजाहरणगरावासा पराणत्ता 13 / एवामेव सपुव्वावरेणं दाहिणिलाए उत्तरिल्लाए विजाहरसेढीए एगं दसुत्तरं विजाहरणगरावाससयं भवतीतिमक्खायं, ते विजाहरणगरा रिद्धस्थिमियसमिद्धा पमुइयजणजाणवया जाव पडिरूवा, तेसु णं विजाहरणगरेसु विजाहररायाणो परिवसंति महयाहिमवत-मलय-मंदर-महिंदसारा रायवरण यो भाणिश्रव्यो 14 / विजाहरसेदीणं भंते ! मणुाणं केरिसए आयारभावपडोयारे पराणत्ते ?, गोयमा ! ते णं मणुश्रा बहुसंघयणा बहुसंठाणा बहुउच्चत्तपजवा बहुभाउपजवा जाव सव्वदुक्खाणमंतं करेंति 15 / तासि णं विजाहरसेढीणं बहुसमरमणिजायो भूमिभागायो वेश्रद्धस्स पव्वयस्स उभयो पासिं दस दस जोत्रणाई उद्धं उप्पइत्ता एत्थं णं दुवे अाभियोगसेढीयो पराणत्तायो पाईणपडीणाययायो उदीणदाहिणविच्छिराणायो दस दस जोत्रणाई विक्खंभेणं पव्वयसमियाश्रो थायामेणं उभयो पासिं दोहिं पउमवरवेइयाहिं दोहि थ वणसंडेहिं संपरिक्खित्तायो वराणयो दोराहवि पव्वयसमियायो थायामेणं 16 / अभियोगसेढीणं भंते ! केरिसए अायारभावपडोयारे पराणत्ते ?, गोयमा ! बहुसमरमणिज्जे भूमिभागे पराणत्ते जाव तणेहिं उवसोभिए वरुणाई जाव तणाणं सहोत्ति 17 / तासि णं अभियोगसेढीणं तत्थ तत्थ देसे तहिं तहिं जाव वाणमंतरा देवा य देवीश्रो अ श्रासयंति सयंति जाव फलवित्तिविसेसं पवणुभवमाणा विहरंति 18 / तासु णं श्राभियोगसेढीसु सकस्स देविंदस्स देवरराणो सोमजम-वरुण-वेसमणकाइयाणं आभियोगाणं देवाणं बहवे भवणा पराणत्ता 11 / ते णं भवणा बाहिं वट्टा अंतो चउरंसा वराणो जाव श्रच्छरघणसंघविकिराणा जाव पडिरूवा, तत्थ णं सक्कस्स देविंदस्स
SR No.004368
Book TitleAgam Sudha Sindhu Part 07
Original Sutra AuthorN/A
AuthorJinendravijay Gani
PublisherHarshpushpamrut Jain Granthmala
Publication Year1978
Total Pages532
LanguageSanskrit
ClassificationBook_Devnagari, agam_jambudwipapragnapti, agam_jambudwipapragnapti, agam_nirayavalika, agam_kalpavatansika, agam_pushpika, agam_pushpachulika, & agam_vrushnidasha
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy