SearchBrowseAboutContactDonate
Page Preview
Page 328
Loading...
Download File
Download File
Page Text
________________ श्रीच्चन्द्रप्रज्ञप्तिसूत्रं : प्रा० 12 / [ 301 नक्खत्तमासा, एस णं श्रद्धा छप्पराणसत्तखुत्तकडा दुवालसभइया सत्तसया चोयाला, एए णं अभिवडियसंवच्छरा, सत्तसया असीया, एए णं प्राइचसंवच्छरा, सत्त सया ते णउया एए णं उडूसंवच्छरा, अट्ठ सया छलुत्तरा, एए णं चंदा संवच्छरा, एगसत्तरी पट्ठसया, एए णं नक्खत्ता संवच्छरा, तया णं एए अभिवड्डिय-श्राइच-उउ-चंदनक्खत्ता संवच्छरा समादिया समपन्जवसिया आहियाति वएजा 3 / ता णयट्टयाए णं चंदे संवच्छरे तिरिणचउप्पराणे राइंदियसये दुवालस य बावट्ठिभागे राइंदियस्स आहियाति वएजा, ता हातच्चेणं चंदे संवच्छरे तिरिण चउप्पणाई दियसयाई पंच य मुहुत्ता, पराणासं च बावट्ठिभागे मुहुत्तस्स आहियाति वएजा 4 ॥सूत्र७४॥ तस्थ खलु इमे छ उऊ पराणत्ता, तंजहा-पाउसे वरिसारत्ते सरए हेमंते वसंते गिम्हे 1 / ता सव्वे वि णं एए चंदउऊदुवे 2 मासा ति चउप्पराणेणं 2 श्रादाणेणं गणिजमाणा साइरेगाई एगूणसट्ठी 2 राईदियाई राइंदियग्गेणं श्राहिएति वएज्जा 2 / तत्थ खलु इमे छ श्रोमरत्ता पराणत्ता, तंजहा-तइए पव्वे सत्तमे पव्वे एकारसमे पव्वे पराणरसमे पव्वे एगूणवीसइमे पव्वे तेवीसइमे पव्वे 3 / तत्थ खलु इमे छ अतिरत्ता पराणत्ता, तंजहा-चउत्थे पब्वे अट्टमे पव्वे बारसमे पव्वे सोलसमे पव्वे वीसइमे पव्वे चउवीसइमे पव्वे 4 / गाहा-छच्चेव य श्रइरत्ता, श्राइचाउ हवंति माणाहि / छच्चेव श्रोमरत्ता, चंदाउ हवंति माणाहि // 1 // सूत्रं 75 // तत्थ खलु इमायो पंचवासिकीयो, पंचहेमंतीयो प्राउट्टीयो पराणत्तायो 1 / ता एएसिं णं पंचराहं संवच्छराणं पढमं वासिकिं पारहि चंदे केणं णखत्तेणं जोएइ ? ता यभिइणा, अभिइस्स पढमसमएणं 1 / तं समयं च णं सूरे केणं णक्खत्तेणं जोएइ ? ता पूसेणं, पूसस्स णं एगूणवीसं मुहुत्ता, तेत्तालीसं च बावट्ठिभागा मुहुत्तस्स, बावट्ठिभागं च सत्तट्टिहा छित्ता तेत्तीसं चुरिणयाभागा सेसा 2 / ता एएसि णं पंचराहं संवच्छराणं दोच्चं वासिक्किं अाउट्टि चंदे केणं
SR No.004368
Book TitleAgam Sudha Sindhu Part 07
Original Sutra AuthorN/A
AuthorJinendravijay Gani
PublisherHarshpushpamrut Jain Granthmala
Publication Year1978
Total Pages532
LanguageSanskrit
ClassificationBook_Devnagari, agam_jambudwipapragnapti, agam_jambudwipapragnapti, agam_nirayavalika, agam_kalpavatansika, agam_pushpika, agam_pushpachulika, & agam_vrushnidasha
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy