SearchBrowseAboutContactDonate
Page Preview
Page 323
Loading...
Download File
Download File
Page Text
________________ 296 ] [ श्रीमदागमसुधासिन्धुः / सप्तमो विभागः पणतीसं च बावद्विभागामुहुत्तस्स, बावट्ठिभागं च सत्तट्टिहा छित्ता सत्तचुरिणयाभागा सेसा 1 / ता एएसि णं पंचराहं संवच्छराणं तच्चस्स अभिवडियसंवच्छरस्स के भाई अाहिएति वएज्जा ?, ता जे णं दोच्चस्स चंदसंवच्छरस्स पज्जवसाणे सेणं तच्चस्स अभिवडियसंवच्छरस्स आई अणंतरपुरक्खडे समए १०।ता से णं किं पजवसिए पाहिएति वएन्जा ?, ता जे णं चउत्थस्स चंदसंवच्छरस्स आई सेणं तच्चस्स अभिवड्डीय-संवच्छरस्स पजवसाणे अणंतरपच्छाकडे समए 11 / तं समयं च णं चंदे केणं णक्खत्तेणं जोयं जोएइ ?, ता उत्तराहिं ग्रासादाहिं उत्तराणं श्रासाढाणं तेरस मुहुत्ता, तेरस य बावट्ठिभागा मुहुत्तस्स, बावट्ठिभागं च सत्तट्टिहा छित्ता सत्तावीसं चुरिणया भागा सेसा 12 / तें समयं च णं सूरिए केणं णखत्तेणं जोयं जोएइ ?, ता पुणव्वसुणा, पुणव्वसुस्स दो मुहुत्ता, छप्पराणं च बावट्ठिभागा मुहुत्तस्स, बावट्ठिभागं च सत्तट्टिहा छित्ता सट्ठी चुरिणया भागा सेसा १३।ता एएसिणं पंचगहं संवच्छराणं चउत्थस्स चंद संवच्छरस्स के आई श्राहिएति वएजा ? ताजे णं तच्चस्स अभिवविय संवच्छरस्म पज्जवसाणे से णं वउत्थस्स चंदसंवच्छरस्स बाई अणंतरपरक्खडे समए 14 / ता से णं किं पन्जवसिए शाहिएति वएजा ? ता जे णं चरिमस्स अभिवडियसंवच्छरस्स भाई से णं चउत्थस्स चंदसंवच्छरस्स पज्जवसाणे अणंतरपच्छाकडे समए 15 / तं समयं च णं चंदे केणं णक्खत्तेणं जोयं जोएइ ?, ता उत्तराहिं, श्रासाढाहिं, उत्तराणं श्रासाढाणं चत्तालीसं मुहुत्ता, चत्तालीसं च बावट्ठिभागा मुहुत्तस्स, बावट्ठिभागं च सत्तट्टिहा छित्ता चउद्दस चुरिणयाभागा सेसा 16 / तं समयं च णं सूरिए केणं णक्खत्तेणं जोयं जोएइ ? ता पुणव्वसुणा, पुणव्वसुस्स अउणतीसं मुहुत्ता, एकवीसं बावट्ठिभागा मुहुत्तस्स, बावट्ठिभागं च सत्तट्टिहा छित्ता सीयालीसं चुरिणयाभागा सेसा 17 / ता एएसि णं पंचराहं संवच्छराणं पंचमस्स अभिवडियसंवच्छरस्स के भाई श्राहिएति वएज्जा ?, ता जे णं चउत्थस्स
SR No.004368
Book TitleAgam Sudha Sindhu Part 07
Original Sutra AuthorN/A
AuthorJinendravijay Gani
PublisherHarshpushpamrut Jain Granthmala
Publication Year1978
Total Pages532
LanguageSanskrit
ClassificationBook_Devnagari, agam_jambudwipapragnapti, agam_jambudwipapragnapti, agam_nirayavalika, agam_kalpavatansika, agam_pushpika, agam_pushpachulika, & agam_vrushnidasha
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy